Book Title: Parshvabhyudayam
Author(s): Jinsenacharya, Rameshchandra Jain
Publisher: Bharat Varshiya Anekant Vidwat Parishad

View full book text
Previous | Next

Page 336
________________ चतुर्थ सर्गः ३३५ उत्तममोक्ष सुखे धरतीति स्थापयतीति धर्मस्तस्य साम्राज्यं समाभावो यस्त जिनं पावतीर्णेपवरम् 1 नाकभाजां नाकं स्वर्ग भजन्तीति नाकमाजस्तेषामभ राणाम् इन्द्रावर्याः । अवनतिभाजः अवनति प्रणमतं भजन्तीति तथोक्ताः सन्तः । मेजिरे सिषेविरे । तापसाः जटिलादयः कुलिङ्गिनः । प्रक्तिम प्राग्जाताम् । श्रुतिम् आपरणम् । प्रोक्य विहाय । शिथिकित वनवासा: विक्लिष्टविपिन विलयाः । भक्तिसनाः भक्त्या नमनशीलाः । तं तीर्थेशिनम् । शरणंरक्षणम् | उपप्रमुः श्रयन्ति स्म । जटिलाबय: कुतामसाः निजका मनले निष्फलस्व' निश्चिन्वन्तः । तपोमहिम्ना प्राप्तोदयं पार्श्वतोर्थरं ततपोलमधुकामाः शरणं ययुरिति भावः । तदुक्तं समन्तभवस्वामिभिः । 'वनीकसः स्वयमवरूप बुद्धयः । शमोपदेशं पारणं प्रपेदिरे । पति प्रणायकः समग्रमोय फुलांबरांशुमान ॥ ६९ ॥ अन्वय इति विदितमद्धि धर्मसाम्राज्य जिनं अनति माम. नाकनामां इन्दाः भेजिरे । शिथिलितवनवासाः सापसाः प्राक्तनों वृद्धि प्रोजस्य भक्तिनम्राः ( सन्तः ) ते शरणं ययुः । अर्थ - इस प्रकार जिनके ऐश्वर्य का सभी लोगों को ज्ञान है, जो धर्मसाम्राज्य से युक्त हैं ऐसे जिनेन्द्र भगवान् को प्रणाम करते हुए देवेन्द्रों ने सेवा की। वनवास को शिथिलकर तापस अपने ( पंचाग्नितपरूप ) पूर्व आचरण का परित्याग कर भक्ति से नम्र हो उनकी शरण में आ गए। - व्याख्या - जटिलादि कुनापस मुनि शरीर को कष्ट देने वाले तप को व्यर्थ जानकर जिस तप की महिमा से जिनका उदय हुआ था ऐसे पाच तीर्थंकर से उनकी तपोलब्धि की प्राप्ति के इच्छुक होकर उनकी शरण में आ गए । अथ भगवानाचार्यः स्वाभिप्रायप्रकाशपुरःसरं कृतिमुपसंहरन् भङ्गलाशिषमाह इति विरचितमेतत्काव्यमावेष्ट्य मेघं, बहुगुणमपदोषं कालिदासस्य काव्यम् । मलिनितपरकाव्यं तिष्ठता वाशशा भुवनमवतु वेवस्सर्वदाऽमोघवर्षः ॥ ७० ॥ इतीति । कालिदासस्य कालिदासनाम्नः कवे । मेघं कार्य मेघदुतावबन्धम् । आष्ट्य वेष्टयित्वा । इति एवम् । विरचितं विहितम् । बहुगुणं बहवो माधुर्यादयः गुणा यस्मिन् तत् । अपवोचम् अपगता अलक्षणादयो दोपा यस्मात्तत् । एतत्का - पाव दियाभिधानं काव्यम् । आशाकुम् आचन्द्रावधिनिस्यमित्यर्थः । मस्तिमित

Loading...

Page Navigation
1 ... 334 335 336 337