Book Title: Parshvabhyudayam
Author(s): Jinsenacharya, Rameshchandra Jain
Publisher: Bharat Varshiya Anekant Vidwat Parishad

View full book text
Previous | Next

Page 330
________________ ३२९ चतुर्थ सर्ग भगवान पार्श्वनाथ तीर्थंकर की शरण ली। हे भगवन् ! यदि राशीभूत अथवा विनश्वर मेघ (जिनपक्ष में केवलज्ञान से युक्त) चातकों को जैसे शब्द नहीं करके जल देता है, उसो प्रकार प्रार्थना किए जाने पर मौन को धारण किए हए भी आप हमलोगों को अभीष्ट कल्याण प्रदान करते हो । यदि भब्ध जीवों के एकमात्र मित्र आपसे भक्त इन्टफल निश्चित रूप से प्राप्त करता ही है तो श्रेयस्कर है अर्थात् यदि आप मौन होकर भी कुछ देते हैं और भक्त इष्टफल प्राप्त करता ही हैं तो आपका मौन श्रेयस्कर है । क्या कल्पवृक्ष संसार के लिए फलों को प्रत्युक्तियों से ( शब्दों से-उतरों से ) देते हैं ? सविनय याचकों के अभीष्ट प्रयोजन का सम्पादन करना ही सज्जनों का प्रत्युत्तर है । भावार्य-कल्पवृक्ष बिना कुछ बोले चुपचाप ही संसार के प्राणियों को फल ६ा है। इसी प्रकार सम्जन पुरुष बिना बोल हो अभिलषित अर्थ को देते हैं। सह्रीकरते कथमपि पुरो वत्ति सङ्घटेऽहं, दूराद्वक्तु निकृतिबहुलः पापकृढ़ रदग्धः । सौजन्यस्य प्रकटय परां कोटिमात्मन्यसादेतस्कृत्वा प्रियमविसमापनावात्मनो मे ॥६॥ सहीकः इति । मिकृतिबललः तिरस्कारप्रधुरः । पाठत्वभरितो वा। "कुसृतिनिकृतिः शाठ्यम्" इत्यमरः । पापकृत् पापं करोतीति तथोक्तः । दुष्कर्मासवान। "हस्वस्य तक पिति कृति" इति तगागमः । वेवग्यः वरेण चिरानुबविरोधेन बन्धः सन्तप्तः । पापकरदाघ इत्येकपदं था । पापकृच्चासी वैरश्चत्तेन दाधः । महं दैत्यपाशः । सलोकः लज्जा सहितः सन् । दुरात् विप्रकृष्टात् । पातु भाषितुम् । ते भवतस्तव । पुरः अग्रतः । वप्सितु स्यातुम् | कमिव किमिव । सटे उद्युक्तोऽस्मि में । अमुचितप्रार्थनात् अयोग्य याचनात् असङ्गात् निःसङ्गात् । आत्मन' स्वस्य । अप्रियम् उपेक्षात्मकम् । एतत् वक्ष्यमाणकार्यम् । कृत्वा निवर्य । प्रारमि स्वस्मिन् । सौजन्यस्य साश्रुत्वस्य । परी कोटिम् अत्यन्तप्रकर्षम् । "फोटो सङ्ल्याप्रकर्षयोः" इत्यमरः । प्रकटय प्रादुर्भावय । "उपकारिषु यः साधुः साधुत्वं तस्य को गुणः। अपकारिषु यः माधुः स साधुः सबिरुच्यते" इति वचनबलात् । अपकारिणि मय्युपकारं विधाय सुजनत्वं यजति भाव: ।। ६२॥ अन्वय-सहीकः निकृतिबहलः पापकृत् वैरदग्धः अहं ते पुरः वत्ति कथ

Loading...

Page Navigation
1 ... 328 329 330 331 332 333 334 335 336 337