Book Title: Parshvabhyudayam
Author(s): Jinsenacharya, Rameshchandra Jain
Publisher: Bharat Varshiya Anekant Vidwat Parishad

View full book text
Previous | Next

Page 308
________________ चतुर्थ सर्ग ३०७ पुनः आसक्ति को प्राप्त हुआ है तथा हम लोगों (स्त्रियों के समूहों के प्रति आदर से रहित हो गया है, क्योंकि प्रेम में बँधी, प्रणयपित प्रेयसी के समान तुम्हारा धानुराग के समान अनुरागयुक्त मानसिक परिणामों द्वारा मनोनिर्मित शिला सदृश मनोभूमिका पर चित्रित कर पान कर रहा है । इतः कतिचिद्भिः पौविग्हपरवशायाः स्त्रिया दैन्यं प्रादुर्भावयति--- भो भो साधो मम कुरु बयां देहि दृष्टि प्रसीद, प्रायस्साधुर्भवति करुणार्दोकृतस्वान्तवृत्तिः। योग तावच्छिथिलय मनाक् प्रार्थनाचाटुकार रात्मानं ते चरणपतितं यावदिच्छामि कतुम् ।।३३।। भो भो इप्ति । भो भो साधो भो भो मुने । 'मशाभीक्ष्ण्याः ' इत्यादिनादिः । मम में । बयां कारुण्मा । कन, विधेहि : f दाम् ।. : *दमानो भव । साघुः मुनि: सज्जनी वा । प्रायः प्राचुर्येण । करणार्याकृत स्वान्तवृत्तिः प्रागना इदानीमा क्रियते स्म आद्रीकृता करुणया कृपया प्राकृता मदुभूता स्वान्तस्य चित्तस्य वृत्तिर्वर्तनं यस्य सः । कारुण्योपशान्तचित्तवृत्तिरित्यर्थः । भवति यावत् यत्पर्यन्तम् । प्रार्थनाचाटुकार: प्रियवचनकरणः । आत्मानं मामबलाम् । ते मुनेः पूर्वबन्धोः । चरणपतितं पादयोविनितम् । कतु करणाय । इच्छामि वाञ्छामि । तावत् तावर कालपर्यन्तम् । मनाक ईषत् । योग ध्यानम् । शिथिलय विश्लेषय ॥३३॥ अन्वय-भो भो साधो ! प्रसीद, मम देयां कुरु, दृष्टि देहि । साघुः प्रायः करुणाद्रीकृतस्वान्तवृत्तिः भवति । यावत् प्रार्थनाचाटुकारैः आस्मानं ते चरणपतितं कतु इच्छामि तावत् योगं मनाक् शिथिलय । अर्थ-हे साधु ! प्रसन्न होओ, मेरे ऊपर दया करो, मेरे ऊपर दृष्टि 'डालो। साधु प्रायः करुणा से कोमल अन्तःकरण के व्यापारों वाला होता है । जब तक ( सुरत कार्य के लिए किए जाने वाले ) प्रिय बचन के प्रयोगों से अपने आपको तुम्हारे चरणों में प्रणत करने की इच्छा करती हूँ तब तक ध्यान को थोड़ा शिथिल करो। स्वत्सादृश्यं मनसि गुणितं कामुकोनां मनोहत्, कामाबाधां लघयितुमथो द्रष्टकामा विलिख्य । यावत्प्रोत्या किल बहुरसं नाथ पश्यामि कोणरस्त्रस्तावन्मुहरुपचितैष्टिरालुप्यते मे ॥ ३४ ॥ त्वदिति । अयो अनन्तरे । नाथ भो प्रिय । पावत् यदवसरे। यावत्तायञ्च साकल्येऽवधी मानेऽवधारणे' इत्यमरः । बहरस बहवो रसाः शृङ्गाराइयो यस्मिन्

Loading...

Page Navigation
1 ... 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337