Book Title: Parshvabhyudayam
Author(s): Jinsenacharya, Rameshchandra Jain
Publisher: Bharat Varshiya Anekant Vidwat Parishad
View full book text
________________
चतुर्थ सर्ग
विस्यर्थः । त्वयि भवति । आसक्तं प्रीतिगतं प्राप्तम् । मे मम । चेतः चिसम् । घटुलनयने स्वयि । अनुगसप्राणम् अनुगता अनुकललां गताः प्राप्ताः प्राणा यस्य तत् । में अतश्च । दुर्लभार्थमं प्राप्यवाचनम अलभ्यमानमनोरयमित्यर्थः । एतवयं च एतयोर्द्वयमपि । गाडोमाभि अतितीवाभिः स्वद्वियोगध्याभिः भवद्वियोग पीलाभिः । इत्यम् एवम् । अवारणम् अनाथम् । कृतं विहितम् । "शरणं गृहरभित्रोः" इत्यमरः ॥ ४१ ॥
अवय-महति कामोवेशे विहितोकाई आनाप्रमाने चटुलनयने त्वयि आसक्ति गत अनुगत प्राणं च । इत्यं एतदद्रयं दुर्लभ प्रार्थनं मे चेतः माढोष्माभिः त्वनियोगव्यापाभिः अशरणं कृतम् ।
अर्थ-अत्यधिक काम की प्रबलता द्वारा उत्कण्ठापूर्वक काम की पीड़ा को उत्पन्न किये जाने पर मनोहर नेत्र बाले तुममें ( मेरा मन ) आसक्त हो गया है तथा उसमें विचारने की शक्ति क्षीण हो गई है अथवा तुम्हारे चिन्तन में लीन हो गया है। इस प्रकार इन दो याचनाओं वाला मेरा मन अत्यधिक दारुण तुम्हारे विरह के दुःखों से निराश्रय किया गया है।
तानप्राक्ष मदनविवशा युष्मदीयप्रवृत्तिम्, प्रत्यासान् हिमवदनिलान् कातरा मत्समीपम् । भिस्वा सद्यः किसलयपुटान्देववारदमाणाम, ये तस्वीरस्तुतिसुरमयो दक्षिणेन प्रवृत्ताः ॥ ४२ ॥ तानिति ।। ये वायवः । वेषवातमागां देवदारुबमाणाम् । किसलपपुरान् पल्ल. मपुरान् । समः तत्क्षणमेव । भिस्वा विभिद्य । तरक्षीरजतिसुश्मयः तत्पलवानां कोरसूतिभि रसत्यम्वनैः सुरभयः सुगन्धाः । दक्षिणेन अवाचीनमार्गेण । प्रवृत्ताः निर्गताः । तान् मत्समीपं मम निकटदेशम् । प्रत्यावासान् प्रत्यागतान् । हिमवनिलान् हिमवत्सर्वस सम्बन्धिनो वातान् हिमवदचलतः प्रस्थायिनो दक्षिणस्थमलयाचलस्य देवदारुद्रुमाणां गन्धमवाप्य पुनरागतान वायूनित्यर्थः । मवनविवज्ञा मन्मथाक्रान्ता । कातरा अपीरवत्यहम् । “अधीरे कातरसस्ते भीरुभीकभीलुकाः इत्यमरः । युष्मदोषप्रति भवरसम्बन्धिक्षेमवार्ताम् । “दोश्छः' इति इत्यः । "वार्ता प्रवृत्तितान्त उदन्तः स्यात्" इत्यमरः । अप्राक्षम् अपृच्छम् । “पृच्छ जीप्सायोलुङ् ।। तव कुशलोदन्तं तानशुणवमिति भावः ॥ ४२ ।। __ अन्वय-देवदारुनुमागां किसलय पुटान् सद्यः भित्त्वा तत्क्षीर स तिसुरभयः ये बक्षिणेन प्रवृसाः तान् मस्समोप प्रत्यावृत्तान् हिमवतिलान् मदनविवशा कातरा ( अहं ) युष्मघीय प्रवृत्ति अप्राक्षम् ।

Page Navigation
1 ... 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337