________________
चतुर्थ सर्गः
,
देवस्येति । पूर्णजन्मनि कमठचरमरुभूतिभते । अस्य देव । मणि पाश्वतीर्थ नाथस्य । त्वं भवान् । प्रियसहजकः सह जायत इति सहजः स एव सहकः प्रियवासी सहजकपच तथोक्तः । कमदसामा प्रियभ्रातुकः । अभूः अभवः तवा तत्काले । स्त्रीकाम्यन् स्त्रोमिच्छत्यात्मन इति । वैराग्यन् सन् । तमेनं स्वामिनम् । प्रसभं सहसा । 'प्रसभस्तु बलात्कारो हठः इत्यमरः । अषषीः जबनिथ । 'वश्व हिंसायां लुङ् । तत् तस्कार्थम् । ते तषः । मोठ्यात् अज्ञानातृ । व्यनुचितम् अयुक्तम् । कृतमपि विहितमपि । श्वया भवता । न मर्षितं न शमितम् । निरपराधिनं न वषामीति न निश्चितमित्यर्थः । मयि नागेन्द्रे । असितनयने असते रक्ते नयने यस्य तस्मिन् सति । कोलीनात् कुले भवात् कोलोनात् लोकवादात् । 'स्यात्कौलीनं | लोकजादे युद्धे पवहिपक्षिणाम्' इत्यमरः । मध्यविश्वासनी भूः प्रागनविश्वासनः इदानीम्म विशासनो मा भूरिति तथोक्तम् । अविश्वासवान्मा भूरित्यर्थः ॥५२॥
३२१
अन्वय -- पूर्वजन्मनि स्वं अस्य देवस्य प्रियसहजकः अभूः । तथा स्त्रीकाम्यन् वैकाम्यन् [ त्वं ] एनं तं प्रसभं अवधीः । मीयात् अनुचितं तत् कृतं स्वया अपि न मर्षितम् | [ अतः ] असितनयने मयि कोलीनात् अविश्वासनी मा भूः ।
1
अर्थ - पूर्व जन्म में तुम इस देव के प्रिय भाई थे। उस समय ( भाई की ) स्त्री की कामना से बैर करने की इच्छा करते हुए तुमने इस पार्श्वनाथ जिनेन्द्र को जो उस समय मरुभूति था हठ से मार डाला। मूढ़ता के कारण औचित्य से रहित वसुन्धरा की अभिलाषा कर्म को भी तुमने नहीं सहा । इस अभिज्ञान के दान से लाल नेत्रवाले मुझ नागराज के प्रति (लाल नेत्र वाले नाग विश्वास योग्य नहीं हैं) इस लोकनिन्दा के कारण अविश्वासी मत होओ।
धिक्कृत्यैनं महुरथ सजूकृत्य तं सोऽहिराजो, भक्त्या भर्तुश्चरणयुगले प्राणमत्स्नेहनिधनः । स्नेहानाः किमपि विरहे हासिनस्तेप्यभोगाविष्टे वस्तुत्युपचित रसाः प्रेमराशी भवन्ति ॥ ५३ ॥
चीकृत्येति । अथ अनन्तरे । धिक्कृत्येति पाठे । स अहिराजः नागेन्द्रः । तं एवं दैत्यम् । सुहः पुनः पुनः । धिक्कृत्य तदपराधोद्भावनेन निर्भत्स्य । अथ तमसुरम् । सकृत्य सम्बन्धी नृत्य । भक्त्या गुणानुरागेण । भतुः अहंस्वामिनः । चरणयुपले पादारविन्दद्वये । स्नेहनिध्मः स्नेहाचीनः । 'अधीनो निघ्न आयतः' इत्यमरः । प्राणमत् प्रणति स्म । अत्र स्नेहनिधन इत्यनेन नागेन्द्र पक्षमावत्योः प्राग्भवेदा२१