Book Title: Parshvabhyudayam
Author(s): Jinsenacharya, Rameshchandra Jain
Publisher: Bharat Varshiya Anekant Vidwat Parishad

View full book text
Previous | Next

Page 317
________________ पाश्र्वाभ्युदय समजनि प्रत्युत् सः दुःख अगात् । कस्य एकान्तं सुख उपनतं एकान्ततः दुख वा? चक्रनेमिक्रमेण दशा नीचः उपरि व गच्छत्ति । अर्थ-असुर मुनि के विषय में इस प्रकार की स्त्री विषयक भत्सना ( अपकार ) करता हुआ सोम विल प्रमाबाला हो गया, किन्तु यह दुःखी हो गया । किसे लगातार सुख हो सुख अथदा दुःख ही दुःख प्राप्त हुआ है। सुख और दुःख को अवस्था पहिए की धुरी के समान क्रम से नीचे और ऊपर की ओर जाती है । इतः पूर्वार्धपाहवेष्टितेन पश्चादर्धपादर्वेष्टितम्-- यस्मिन्काले समज नि मुनेः केवलज्ञानसम्पधस्मिन्बत्यो गिरिमुदहरनमूनि चिक्षेप्सुरस्य । तत्काल सा शरवुदभवक्तु कामेतिवोच्चैः, शापान्तो मे भुजगशयमास्थिते शाङ्गपाणी ॥४६॥ यस्मिन्निति । यस्मिन् काले । दैत्यः असुरः । अस्प पावतीर्थनाथस्य । मूर्टिन मस्तके । 'भूर्घा ना मस्तकोऽस्त्रियाम्' इत्यमरः । विशेप्सुः क्षेप्तुमिच्छुः । गिरि पर्वतम् । उवहरत् घरति स्म । तत्काले तस्मिन् काले । मुनेः पाश्बनावस्य । कैवलझानसम्पत् कैवल्यबोधसम्पत्तिः । समजनि जायते स्म । बागपाणी शार्ज पाणी यस्य तस्मिन् विष्णो । 'प्रहरणारसप्तमी च' इति पाणिशब्दस्य विकल्पतः पूर्वनिपातः। भुजगशयनात् भुजगः मोषः एव शमनं तस्मात् । उस्थिते उत्तिष्ठते स्म उत्थितः तस्मिन्सति । मे मम शापान्त इति । शपनावसानमिति । सा शरत शरदृतः । तत्कालं शापकालम । उच्च अधिकम् । वासुकामा वा वक्तुकामा तथोक्ता वस्तुमिच्छन्तीव । वा शब्द श्वार्थे । उन्भवत् उद्बभूव । शरत्कालाविरेव हरिप्रबोधनकालः तस्मिन् शरत्कालाबौ स्वामिनः केवलशानं समजायतेति भाषः ॥ ४६ ।। अन्वय-पस्मिन् काले मुनेः केवलज्ञानसम्पर समनि, यस्मिन् दैत्यः अस्य मूनि चिक्षेप्सुः गिरि उबहरत् तत्काले शाङ्गराणो भुजगशयनात् जस्थिते में शायान्तः इति उच्चैः वक्तृकाभावासा शरत् उद्भवत् । अर्थ-जिस समय मुनि की केवलज्ञान रूपी सम्पत्ति उत्पन्न हुई और जिस समय दैत्य ने इनके सिर पर पटकने की इच्छा से पहाड़ उठाया उसी समय "विष्णु के शेष शय्या से उठने पर मेरे । शरद् ऋतु के ) शाप का { प्रतिबन्ध का ) अन्त होगा' इस प्रकार मानों ऊँचे स्वर से कहने की इच्छुक वह शरद् ऋतु उन्नति को प्राप्त हुई अर्थात् प्रकट हुई।

Loading...

Page Navigation
1 ... 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337