Book Title: Parshvabhyudayam
Author(s): Jinsenacharya, Rameshchandra Jain
Publisher: Bharat Varshiya Anekant Vidwat Parishad

View full book text
Previous | Next

Page 315
________________ ३१४ पाश्वभ्युदय अर्थ - देवदारु के वृक्षों के कोमलपत्तों की पर्तों को तत्क्षण विदीर्ण कर उनके बहने वाले दूध से सुगन्धित जो ( हिमालय की वायु ) दक्षिण मार्ग से बहते हैं उन मेरे पास लौटी हुई हिमालय पर्वत की वायुओं से काम से विवश तथा अधीर मैंने आपका समाचार पूछा । इष्टे वस्तुन्यति परिचितं यत्तदप्यङ्गनानाम्, प्रीतेतुर्भवति नियतं यस्वदङ्गानुरोधात् । आलिङ्ग्यन्ते गुणयति मया ये तुषाराद्रियाताः, पूर्व स्पष्टं यदि किल भवेदङ्गमेभिस्तवेति ॥ ४३ ॥ इष्ट इति । यत् यस्माद्धेतोः । गुणवति गुणोस्यास्तीति गुणवान् तस्मिन् गुणविशिष्टे । इष्ठे अभिमते यस्तुनि । अतिपरिचितम् अत्यभ्यस्तम् । तत् तबपि इष्टवस्तुनि परिचितवस्तुध्वपि । अङ्गनानां वरिताताम् । प्रीते प्रेम्णः । नियर्स निश्वितम् । हेतुः कारणम् । भवति । तस्माद्ध ेतोः । एभिः एतैः । पूर्वं प्राक् तब ते । अङ्गं शरीरम् । स्पृष्टं भवेद्यवि संविलष्टं स्माध्चेत् । किलेति सम्भाव्यमेतदिति बुद्धिरित्यर्थः । "वार्तासम्भाभ्ययोः किल" इत्यमरः । ते तुषारात्रियाताः ते हिमवद'चलानिलाः । स्ववङ्गानुरोषात् नवशरीरानुवर्तनात् "अनुरोषोऽनुवर्तनम्" हृत्यमरः । तव शरीरं यथा तथेत्यर्थः । मया कान्तया । आलियन्ते आश्लिष्यन्ते ।। ४३ ।। अभ्यय इष्टे गुणवति वस्तुनि यत् अति परिचित तदपि मङ्गनानां यत् नियतं प्रीतेः हेतुः भवति ( तत् ) एभिः तब अङ्ग यदि किल पूर्व स्पृष्टं भवेत् इति स्वदङ्गानुरोधात् ते तुषारादि वाताः मया आलिङ्ग्यन्ते । अर्थ --- कामिनियों को इष्ट गुण वाली वस्तु में जो अतिपरिचित है वह भी यतः निश्चित प्रीति का कारण होती है अतः इन्होंने तुम्हारे अंग का पहले स्पर्श किया होगा इस प्रकार तुम्हारे शरीर के प्रति अनुराग के कारण वे हिमालय की वायु मृक्ष कामिनी के द्वारा आलिङ्गित की जाती हैं। तन्मे वोर प्रतिवचनकं देहि युक्तं वृयाशाम्, मा कार्बोम यदि च रुचितं ते तदाभाष्यमेतत् । नात्मानं बहुविगणयन्नात्मनैवावलम्बे, तत्कल्याणि त्वमपि तितरां मा गमः कातरत्वम् ॥ ४४ ॥ तदिति । तत् तस्मात् । वीर भो दानवोर ! 'शूरो वीरश्च विक्रान्तः ' इयमरः । मे मम कान्नायाः । युक्तं युक्तियुक्तम् । प्रतिवचनकं प्रत्युत्तरम् । देहि देयाः । माम् । वृथाशां व्यर्थाभिलाषवतीम् । मा कार्षीः मा कृथाः । ननु भो प्रिये ।

Loading...

Page Navigation
1 ... 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337