________________
चतुर्थ सर्ग
३०९ तली अनल्पं मुहुः दहति ( सति ) तीब्रापाया ( अहं ) स्वप्नमा अपि त्वयुपगमन न आपं । क्रूरः कृतान्तः नौ सङ्गमं तस्मिन् अपि न सहते ।।
अर्थ-तीन अवस्थावाले । मर्मभेदी ) कामदेव के द्वारा मेरे शारीर को पुष्पबाणों से तपाने पर और नाना प्रकार के फूलों से रचित काय्या पर बारबार अत्यधिक जलाने पर मर्मव्यथा जनक बियोग वालो मैंने स्वप्नमाग ने भी तुम्हारे समीप ने जागमन प्राप्त नहीं किया। क्रूर भाग्य हमारा स्वप्न में भी मिलन सहन नहीं करता है । इतः पूर्वाधपादबेष्टित पश्चाधंवेष्टितानिमामाकाशप्रणिहितभुजं निर्दयाश्लेषहेतोत्तिष्ठासु स्वदुपगमनप्रत्ययास्थप्नजातात् । सख्यो दृष्ट्वा सफरुणमृदुव्यावहासों वधानाः, कामोन्मुग्धाः स्मरयितुमहो संश्रयन्ते विबुद्धां ॥३६॥ मामिति । स्वप्नजातात् स्वप्नसम्भतात् । त्वयुपगमनप्रत्ययात् तवागमनविश्वासात् । निर्वयाश्लेषहेतोः निर्दयाश्लेषो गाहालिङ्ग स एव हेतुस्तस्य दृढसंप्लेषार्थमित्यर्थः । 'हेतौ हेत्वथैरः' इति षष्ठी । आकाशप्रणिहितभुजम् आकाशे निविषये प्रणिहिती प्रसारितौ भुजो यस्मिन्कमणि तत् । उत्तिष्ठासुम् उत्यातुमिच्छम् । मो कामिनीम् । दृष्ट्या प्रेक्ष्य । सकराणमध्यावहासी करुणासहित मृदु घ्यावहासि हास्यम् | बघानाः दधतीति वधानाः। कामोन्मुग्षा: कामेन मूढाः । सल्या वयस्थः । विबुद्धा प्रबुद्धवतीम् । स्मयितु स्वप्नावस्थां शापयितुम् । संश्रयम्ते समीपमागच्छन्ति । अहो आश्चर्यम् ॥ ३६ ।।
मन्वय–स्वप्नजातात् सदुपगमनप्रत्ययात् निर्दयाश्लेषहेतोः आकाशप्रणिहितभुजं उत्तिष्ठासु मां दृष्ट्वा कामोन्मुग्धाः सकरुणमृदुव्यावहासीं दधानाः सख्यः स्मरयितु अहो मां थिबुद्धी संश्रयन्ते ।
अर्थ--स्वप्न में उत्पन्न तुम्हारे समीप में आने के विश्वास से गाढ आलिङ्गन के लिए आकाश में हाथों को 'फैलाए हुए, उठने की इच्छुक मुझे देखकर अत्यधिक विमूढ़, करुणा से युक्त मृदु उपहास करने वाली सखियाँ आश्चर्य है कि स्मरण दिलाने के लिए जागी हुई मेरा आश्चय लेती हैं अर्थात् मेरे समीप में आ जाती हैं |
निद्रासनादुपहितरतेर्गाढमाश्लेषवृत्तेलंब्घायास्ते कथमपि मथा स्वप्नसंवर्शनेषु ।