Book Title: Parshvabhyudayam
Author(s): Jinsenacharya, Rameshchandra Jain
Publisher: Bharat Varshiya Anekant Vidwat Parishad

View full book text
Previous | Next

Page 304
________________ चतुर्थ सर्ग ३०३ · त्वत्तः स्वत्सकाशात् । प्रणयकणिकामपि प्रेमलेशमपि । अलब्ध्वा अमवाप्य । विलक्ष विस्मयोपेतः । 'विलक्षो विस्मयान्वित:' इत्यमरः । तव भवतः । सेवां सेवनम् । दूरात् दविष्ठात् । वितनुते कुरुते । पश्य प्रेक्षस्त्र ॥ २७ ॥ अन्यध-- यत् किल सखीनां पुरस्तात् शब्दाख्येये अपि ( तत् ) आनन स्पर्शलोभात् ते कर्णे कथयितुं यः लोलः अभूत् सः अयं वधूनां सार्थः त्वत्तः प्रणयकणिकां अपि अलवा विलक्षः दूरात् एव सेवा वितन्ते पश्य । अर्थ---जो सखियों के द्वारा शब्दों से कहने योग्य भी है वह मुखस्पर्श के लोभ से तुम्हारे कान में कहने के लिए जो चंचल हुआ वह यह स्त्रियों · का समूह तुमसे प्रेम का लेशमात्र भो न पाकर विस्मय से युक्त हो कुछ दूर से तुम्हारी सेवा कर रहा है, देखो । योऽसौ स्त्रीणां प्रणयमधुरो भावगम्योऽधिकारः, कामाभिख्यां दधदविरतं लोकरूढा प्रसिद्धिः । सोऽतिक्रांत अणविषयं लोचनाभ्यामदृष्टस्यामुस्कण्ठाविरचितपवं मन्मुखेनेदमाह ॥ २८ ॥ I य इति । योऽसी । स्त्रीणां वनितानाम् । प्रणयमधुरः प्रणयेन प्रेम्णा मधुरः मनोहरः । कामाभियां मन्मथाभिधानम् | अविरतं सन्ततम् | 'सततानारताचान्तसन्तताविरतातिगम्' इत्यमरः । वर्षात् घरत् । भावगम्यः चित्तमः । अधिकार: नियोगः | लोकरूडा लौकिकी प्रसिद्धिः । प्रथा स्त्रीपुंसयोर्भावविशेषस्यैव कामसम्झेति लोकरूविरित्यर्थः । श्रवणविषयं श्रोत्रगोचरम् । अतिकान्तः अतीतः | लोचना नयनाम्याम् । अष्ट अवलोकितः । अतिदूरत्वान्तु विलोकितु वा अशक्य इत्यर्थः । सः अधिकारः । खाम् । उत्कण्ठाविरचितपवम् उत्कण्ठाविरचितानि पदानि सुप्तिङन्तशब्दानि वाक्यानि वा यस्य तथोक्तम् । पदं शब्दे च वाक्ये ' इति विश्वः । इवं वध्यमाणं योगिनीत्यादिकम् । सम्मुखेन मम मुखेन । आह ब्रवीति । स एष व्यवधाने बूत इत्यर्थः ॥ २८ ॥ अन्वय-यः असी स्त्रीणां कामाभिस्यां दधत् श्रवणविषयं अतिक्रान्तः, लोचनाभ्यां दृष्टः प्रणयमधुरः अधिकारः ( यस्य च ) भावगम्यः ( इति ) अविरतं लोकरूता प्रसिद्धिः मः मन्मुखेन उत्कण्ठाविरचित दं इदं आह । अर्थ - स्त्रियों में जो यह कामदेव इस संज्ञा को धारण करने वाला, कान के विषय से दूर, नेत्रों से नहीं देखा गया और प्रेम से मधुर मानसिक परिणाम है, और जिसके विषय में सदा ऐसी लोकप्रचलित प्रसिद्धि है कि वह कामिनियों के अभिनयों से गम्य ( जानने योग्य ) है वह मानसिक

Loading...

Page Navigation
1 ... 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337