Book Title: Parshvabhyudayam
Author(s): Jinsenacharya, Rameshchandra Jain
Publisher: Bharat Varshiya Anekant Vidwat Parishad

View full book text
Previous | Next

Page 303
________________ ३०२ पाश्र्वाभ्युदय बूरागाढप्रणयदिवसो मन्मथेनातिभूमि, नीतो बिभ्यत्त्वदभिसरणावुत्सुकः स्त्रीजनस्त्वाम् । उष्णोच्छ्वासं समधिकतरोच्छ्वासिना दूरवर्ती, सगुल्पैस्तविंशति विभिना वैरिणा रुद्धमार्गः ॥२६॥ दुरेति । दूरागाहप्रणदिवसः दूरागाढो पुनः प्रणयस्य विश्वासस्य दिवसो यस्य तथोक्तः । मन्मथेन मदनेन । अतिभूमि विपत्तिम् । मीतः प्रापितः । विम्यत् स्वदभिसरणात् तयाभिगमनात् । उत्सुक: लालसः । दूरषती दूरस्थः नवागन्तुं शक्यत इत्यर्थः । वैरिणा विरोधिना । विधिता देवन । 'विधिविधाने देवपि' इत्यमरः । रुद्धमार्गः प्रतिबद्धबा । स्त्रीजन: अबलालोकः । समधिकतरोच्छवासिना दीनिश्वासयता । ताच्छीलिको गीज । उष्णोम्पास तीनविरहवासम् । "तिग्म तीक्ष्णं खरं तौ चण्डमुणवशस्मृतिः' इति हलायुधः । त्वा भवन्तम् । तैः सङ्कल्पैः स्वसंवेद्यमनोरथः । विशति एकीभवतीत्यर्थः ।। २६ ।। अन्वय-दूरागाहप्रणवदिवसः समधिकतरोच्छ्वासिना मन्मथेन अनिभूमि नीतः स्वदभिसरणात् बिभ्यत्, उत्सुकः, दूरवतों वैरिणा रुद्धमार्गः स्त्रोजनः उष्णो च्छ्वासं त्वां तः सङ्कल्पः विशति ।। अर्थ-जिसका प्रणयदिवस सुदूर अतीत में निमग्न है, अत्यधिक रूप से वृद्धि को प्राप्त काम के द्वारा जो मर्यादा के अतिक्रमण रूप निर्लज्ज अवस्था को पहुंचाया गया है, तुम्हारे प्रति अभिसरण ( गमन ) करने से डरता हुआ, उत्सुक ( विलम्ब को न सहने वाला ), दूर विद्यमान तथा वैरी भाग्य के द्वारा जिसका मार्ग रोक दिया गया है ऐसा स्त्रीजन विरहज्वर से सन्तप्त होने के कारण उष्ण श्वास बाले तुमको (तुम्हारे अन्दर) उन अनुभूत मनोरथों से प्रवेश करता है । सोऽयं त्वत्तः प्रणयकलिकामायलब्ध्वा विलक्षा, वरात्सेवां तब वितनुते पश्य सार्थों वधूनाम् । शब्दाख्येयं यदपि किलते यः सखीनां पुरस्तात, कणे लोलः कथयितुमभूदाननस्पर्शलोभात् ॥ २७ ॥ स इति । य: सखीनाम वयस्यानां । पुरस्तादगे । आमनस्पर्शलोभात लन्मुखसम्पर्क लोभात मदनि । शम्दास्पेयं शब्देन क्षेणाख्येयम् उच्चयिमगि । यत्तद्वचनमपीति शेषः । ते तय । कर्णे श्रोत्रे । कथयितुं वक्तुम् । लोस: अलसः । अमृत फिल अभवत् खस्नु । 'लोलुपे लोलुभी लोलो लम्पटे घालसेऽपि च' इति यादवः ।। सोऽयं बधूना स्त्रीणाम् । सार्भः समूहः । 'सङ्घसार्यों तु अन्तुभिः' इत्यमर

Loading...

Page Navigation
1 ... 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337