Book Title: Parshvabhyudayam
Author(s): Jinsenacharya, Rameshchandra Jain
Publisher: Bharat Varshiya Anekant Vidwat Parishad
View full book text
________________
२९९.
चतुर्थ सर्ग आदर करो । मुनियों को उस लोक प्रसिद्ध व्यर्थ के क्लेश से युक्त आनन्दरहित आर्यवृत्ति ( सदाचरग-तपस्या आदि ) को छोड़ दो।
श्रेयोमार्गः किल मुनिवरैः सेव्यते सौख्यहेतोः, सौख्यं द्वधा सुरयुबतिजं मुक्तिलक्ष्म्याश्रयं च । दूरे मुक्तिः सुलभमितरत्सेव्यमन्योऽपि विद्वान्, खू यादेयं तव सहचरो रामपिर्याश्रमस्थः ।। २२ ॥
श्रेय इति । मुनिवरैः यतिष्ठः । सौख्यहेतोः सुखनिमित्तम् । मेयोमार्गः मोक्षमार्गः । श्रेयो निःश्रेयमामुलम्' इत्यमरः । सेव्यते आगध्यते । किल 'वार्तासम्भाव्ययोः किल' इत्यमरः । तथाहि । मौल्यं मुखमेव सौख्यम् । सुरसुसिज देववमिताजनितम् । मुक्तिलस्म्याश्रयं च मोक्षलक्ष्मी समाश्रयं पति । विषा द्विविध भवतोति शेषः । मुक्षि से दूरे विसर। प्रसं। इति शेषः । पार अन्यत् । सुत्युवतिर्ज सुखम् । मुल सुखेन लम्यते तत् । सेव्यमाराध्यम् । एवम् इत्यम् । तव भवतः । सहयरः सहायः मुनीन्द्र इत्यर्थः । रामगिश्रिमस्य. रामगिरेः चित्रकूटस्य आश्रमे निवास तिष्ठतीति तथोवतः । अन्योपि अपरोऽनि । न केवल अहमेवेत्यपि शब्दार्थः । विज्ञान विपरिवत् । अयात वदेत् ।। २२ ।।
अन्वय-श्रेयोमार्ग: मुनिवरैः सौख्य हेतोः किल सेव्यते । सौख्यं सुरवासिज मुक्तिलम्याश्रय च ( इति ) द्विधा । टूरे मुक्तिः इतरत् सुलभं सव्यं ( च ) अन्यः अपि रामगिर्याश्रमस्थः तव विद्वान् सहचरः एवं धूवास् ।
अर्थ-श्रेयोमार्ग का श्रेष्ठ मुनि सुख के लिए सेवन करते हैं। सुख देवाङ्गनाओं ( के साथ सम्भोग ) से उत्पन्न तथा मोक्षलक्ष्मी के आश्रय से उत्पन्न ( इस तरह ) दो प्रकार का होता है । मुक्ति दूर है । दूसरा देवाङ्गनाओं के सम्भोग से उत्पन्न सुख सुलभ और सेवनीय है। रामगिरि पर्वत पर स्थित आश्रम का निवासी तुम्हारा दूसरा विद्वान् मित्र( मुनि ) भी यही कहेगा।
विद्युद्धल्लोविलसितनिभाः सम्पवरचञ्चलत्वात्, लब्धाभोगाः नियतविपदस्तक्षणादेव भोगाः । तस्माल्लोकः प्रणयिनि जने स्थास्नुभावव्यपायावष्यापन्नः कुशलमबले पछति त्वां वियुक्तः ॥ २३ ॥ विधुदिति । सम्पनः श्रियः । चञ्चलस्यात् । विद्युहरुलीविलसितमिभा: तहिएलता दिलासमानाः । लग्याभोगाः लब्धः आभोगो मेषां ते। 'आभोगः परिपूर्णता'

Page Navigation
1 ... 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337