________________
२९९.
चतुर्थ सर्ग आदर करो । मुनियों को उस लोक प्रसिद्ध व्यर्थ के क्लेश से युक्त आनन्दरहित आर्यवृत्ति ( सदाचरग-तपस्या आदि ) को छोड़ दो।
श्रेयोमार्गः किल मुनिवरैः सेव्यते सौख्यहेतोः, सौख्यं द्वधा सुरयुबतिजं मुक्तिलक्ष्म्याश्रयं च । दूरे मुक्तिः सुलभमितरत्सेव्यमन्योऽपि विद्वान्, खू यादेयं तव सहचरो रामपिर्याश्रमस्थः ।। २२ ॥
श्रेय इति । मुनिवरैः यतिष्ठः । सौख्यहेतोः सुखनिमित्तम् । मेयोमार्गः मोक्षमार्गः । श्रेयो निःश्रेयमामुलम्' इत्यमरः । सेव्यते आगध्यते । किल 'वार्तासम्भाव्ययोः किल' इत्यमरः । तथाहि । मौल्यं मुखमेव सौख्यम् । सुरसुसिज देववमिताजनितम् । मुक्तिलस्म्याश्रयं च मोक्षलक्ष्मी समाश्रयं पति । विषा द्विविध भवतोति शेषः । मुक्षि से दूरे विसर। प्रसं। इति शेषः । पार अन्यत् । सुत्युवतिर्ज सुखम् । मुल सुखेन लम्यते तत् । सेव्यमाराध्यम् । एवम् इत्यम् । तव भवतः । सहयरः सहायः मुनीन्द्र इत्यर्थः । रामगिश्रिमस्य. रामगिरेः चित्रकूटस्य आश्रमे निवास तिष्ठतीति तथोवतः । अन्योपि अपरोऽनि । न केवल अहमेवेत्यपि शब्दार्थः । विज्ञान विपरिवत् । अयात वदेत् ।। २२ ।।
अन्वय-श्रेयोमार्ग: मुनिवरैः सौख्य हेतोः किल सेव्यते । सौख्यं सुरवासिज मुक्तिलम्याश्रय च ( इति ) द्विधा । टूरे मुक्तिः इतरत् सुलभं सव्यं ( च ) अन्यः अपि रामगिर्याश्रमस्थः तव विद्वान् सहचरः एवं धूवास् ।
अर्थ-श्रेयोमार्ग का श्रेष्ठ मुनि सुख के लिए सेवन करते हैं। सुख देवाङ्गनाओं ( के साथ सम्भोग ) से उत्पन्न तथा मोक्षलक्ष्मी के आश्रय से उत्पन्न ( इस तरह ) दो प्रकार का होता है । मुक्ति दूर है । दूसरा देवाङ्गनाओं के सम्भोग से उत्पन्न सुख सुलभ और सेवनीय है। रामगिरि पर्वत पर स्थित आश्रम का निवासी तुम्हारा दूसरा विद्वान् मित्र( मुनि ) भी यही कहेगा।
विद्युद्धल्लोविलसितनिभाः सम्पवरचञ्चलत्वात्, लब्धाभोगाः नियतविपदस्तक्षणादेव भोगाः । तस्माल्लोकः प्रणयिनि जने स्थास्नुभावव्यपायावष्यापन्नः कुशलमबले पछति त्वां वियुक्तः ॥ २३ ॥ विधुदिति । सम्पनः श्रियः । चञ्चलस्यात् । विद्युहरुलीविलसितमिभा: तहिएलता दिलासमानाः । लग्याभोगाः लब्धः आभोगो मेषां ते। 'आभोगः परिपूर्णता'