________________
पाश्म्यु दय इत्यमरः । भोपः इन्द्रियविषयाः । तत्समावेष तत्समयादेव । निपतविपनः नियता विप द्विपत्तिर्येषां ते सथाक्ताः भवन्ति । तस्मात् कारणात् । ममले न विद्यते बलं यस्य तस्मिन् दुर्बल । प्रथिनि प्रणयोऽस्यास्तीति प्रणसी तरिमन प्रेमबति । जने लोके । स्यास्नुभाव व्यपायात स्थिरतरभावस्थ व्यपगमात् । तिष्ठतीत्येवंशीलः स्थाम्नुः । 'ग्लास्ग्रस्तुः' इति स्तुत्यः । 'स्थास्नुः स्थिरतरः स्यान्' इत्यमरः । अव्यापम: अप्राप्मविपत्तिः । 'आपम्ल आपत्याप्तः स्यात्' इत्यमरः । त्रियुक्तः वियोगदुःखी। नियुक्त इति वा पाठ: । लोकः जनः । स्वाम् । सुशलं क्षेमम् । 'कुशल क्षेममस्त्रियाम्' इत्यमरः । पृच्छति शृणोति । 'दहि याचि कपि प्रन्छि' इत्यादिना पृच्छतेदिकर्मकत्वम् ॥ २३ ॥ __अन्वय-( यस्मात् ) चञ्चललात् सम्पदः बिद्युदल्लीविलसितनिभाः, सन्धामोगाः भोगाः तरक्षणात् एव नियतविपदः, तस्मात् अबले प्रणयिनि बने स्थास्नुभाव ज्यपायात अमापन्नः वियुक्तः लोकः खां कुशलं पृच्छति । ___ अर्थ-[ चूंकि ] चंचल होने के कारण सम्पदायें विद्युल्लता के स्फुरण के सदृश हैं, प्राप्त अनुभव वाले भोग उसी क्षण से हो निश्चित विनाश को प्राप्त होते हैं, अतः बलरहित और वसुन्धरा से प्रेम करने वाले आपके चित्त की स्थिरता न होने के कारण ( तुम्हारे नाश की आशंका से) अत्यधिक दुःखी, वियोगी व्यक्ति अर्थात् पूर्वजन्म की पत्नी आपसे कुशल पूछती रही है।
तभोक्तव्ये स्वयमुपनते शीतकरवं समुजोमृत्युाघ्रो द्रुतमनुपवी वाममन्विच्छत्तीतः । आयुष्मत्वं कुशलकलितं नन्विहाशाधि नित्यं, पूर्वाशास्यं सुलभविपदा प्राणिनामेतवेव ।। २४ ॥ तदिति । इतः एतस्मात् । मृत्युम्यानः मृत्युरेव व्याघ्रः । मृतं शोघ्रम् । अनृपवी अनुपद्यते इत्येवंशीलस्तथोक्तः अनुगामी । वाम प्रतिकूलम् । 'वाम प्रतिकूलेऽपि' इति हलायुधः । 'वामो वक्र मनोहरे' इति धनजयः । अविस्छति अभिलषति । तत् तस्मात । स्वयभूपनते स्वयमेवाप्ने भोक्तव्ये अनुभवनीये वस्तुनि । स्रोतकत्वम् औदासीन्यम् । समजले व्युत्सृज । ननु भो साधो । वह अस्मिन्नवसरे । कुमालकलितं क्षेमयुतम् । नित्यं स्थिरं । सायुज्मरवं दीर्घ जीवित्वम् । माशाषि प्रार्थय । तथाहि सुलभविपर्व सुलभाविपदो येषां तेषां चलसम्पदाम् इत्यर्थः । प्राणिमाम् मसुभृताम् । एतदेव आयुष्मस्वमेव पूर्वाशाय पूर्वमभिलषगीयम् । स्यामिति शेषः ।
अन्वयन्यत् मोक्तव्ये स्वयं उपनते शीतकस्य समुजोः । द्रुत अनुपवी मृत्यू