________________
चतुर्थ सर्ग
३०१ ध्यानः वामं अधिन्छति । इतः कुलकलितं आयुष्मत्वं इह ननु आपाधि । मुलभबिपदां प्राणिनां एतदेव नित्यम् पूर्वाशास्यम् । ____ अर्थ कि भोगने योग्य वस्तु ( किन्नरो) स्वयं समीप आ गयी है, अतः आलस्य को छोड़ो। शीघ्न ही पदानुसरण करने वाला मृत्यु रूपी व्याघ्र विपरीत अभिलापा कर रहा है। इस कारण कुशलता से युक्त दीर्घजीवन की यहाँ निश्चित आशा करो। सुलभ विपत्ति वाले लोगों को नित्य यही सर्वप्रथम आशा करना चाहिए | मा यया नारीरूपं दर्शयति-इतोऽर्धवेष्टितानि
संवा बाला प्रथमकथिता पूर्वजन्मप्रिया ते, पश्यायाता रहसि परिरस्वानुमाई नयस्वाथ् । अङ्गनाङ्ग तनु च तनुना गाढतप्तेन तप्तं, सारेणास्त्रद्रवमधिरतोत्कण्ठमुत्कण्ठितेन ॥२५।।
सेति । ते तव । पूर्वजन्मप्रिया प्राम्भवकान्ता । प्रथमपिता प्रामाषिता । सैषा सेयम् । वाला युवतिः । 'नितम्बिन्यबला बाला' इति धनजयः । आपाता आगता । पश्य प्रेक्षस्व । 'पानामा' इत्यादिना दृशे: पश्यादेशः । समुना कृशेन । मगेन देहेन । तनु च कृशं च । मग देहम् । गावतप्तेन भुशं संतप्तेन शस्त्रेण बापाम्बुनाः । तप्तं विरहदुः खोऽगाम् । अस्मनवम् अश्रुषाराम् । 'रोदनं चासमय च' इत्यमरः । उत्कण्ठितेन उत्कृष्टवेदनया 1 अविरतोत्कण्ठम् अविच्छिन्नवेदनाम् । अन्यथान्त्रयो पायः । तनुना कृशेन । गायतप्तेन उष्णनरेण । सालेग अनेण सहितं सासं तेन । उस्कण्ठितेन सजातोत्कण्टेन । अङ्गेन निजदेहेन । तनु च कुश च । तप्त विरहदग्धम् । मनावम् अश्रुक्लिन्नम् । अविरतोत्कण्ठम् अविच्छिन्नसेवनम् । अङ्ग त्वत्देहम् । एहसि एकान्ते । परिरम्य आलिङ्ग्य । त्वा भवन्तम् । अनुमोदं आनुकूल्यम् । नयेत् प्रापयेत् । अत्र समानानुरागिरवज्ञापनात् नायके नायिकाया: स्वसमानावस्थात्वम् ।। २५ ॥
अन्वय-[या] प्रथमकविता [मा] ते पूर्वअन्मप्रिया सा एषा वाला आयाताः पश्य (सा) तनुना गाळतप्तेन साम्रण उत्कण्ठितेन (स्वेन) अन तनुतप्त अनएवं अविरतोत्कण्ठं [त] अङ्ग रहसि परिरम्य त्वां अनुमोदं नयेत् । ___ अर्थ-जिसके विषय में पहले कह चुके हैं तथा जो तुम्हारी पूर्वजन्म की स्त्री है, वह यह नवयौवनवती स्त्री आयी है, देखो ! ( वह दुर्बल ) गाढ़ सन्तप्त, अश्रुसहित, उत्कण्ठित अपने शरीर द्वारा दुर्बल, तपे हुए, आँसुओं से गीले, निरन्तर तीन अभिलाषा से व्याप्त आपके शरीर का एकान्त में आलिङ्गन कर तुम्हें आनन्दित करेगी।