Book Title: Parshvabhyudayam
Author(s): Jinsenacharya, Rameshchandra Jain
Publisher: Bharat Varshiya Anekant Vidwat Parishad
View full book text
________________
चतुर्थ सर्ग
२९५
तांना मोक्ष मोक्षगे मोचन इत्यर्थः । उत्सुकानि तु विधातुम् । शक्ता समर्थ | मम मत्सम्बन्धिनी । नवधनघटा प्रत्यग्रमेघमाला । यत् यस्मात्कारणात् । आत्तमाशा प्राप्तलियाभृत् । तस्मात् 1 सोऽयं योगी स एष मुनिः प्रकटमहिमा प्रथितप्रभावः । सुविभेदः अभेद्यः । विद्यासिद्ध: विद्यया सिध्यति स्मत्तथोक्तः । अभिमनाः काचिदत्या मक्तताः । निवचलम् । लक्ष्यते दृश्यते ॥ १६ ॥
अन्वय-या अध्वगानां मनांसि मन्द्रस्निग्धः श्रनिभिः अबलावेणिमोक्षोकानि कर्तुं शक्ता (सा) मम अपि नवधनघटा यत् आसनाशा ( तत् ) अयं गः महिमा विद्या सिद्धः ध्रुवं अभिमनाः योगी दुर्विभेदः लक्ष्यते ।
अर्थ- जो नूतनमेघ की घटा पश्चिकों के मन में गम्भीर और श्रुतिमधुर ध्वनियों से ( विरहिणी ) स्त्रियों की चोटी को खोलने के लिए उत्कण्ठित करने में समर्थ है, वह मेरे द्वारा रचित धनघटा भी कि विनाश को प्राप्त हुई है, अतः यह वह प्रकटमहिमा वाला, ज्ञानस्वरूप, मोक्ष को प्राप्त करने का इच्छुक योगी कठिनाई से विचलित करने योग्य मालूम पड़ता है।
इत्याध्यायन्पुनरपि मुनि सोभणीयुद्धशौण्डो, वीरश्रीस्वामिह यनतरौ मन्मथाक्लेशमुक्ता । पश्यन्त्यास्ते दशमुखपुरोद्यानवृक्षे सति स्थाविश्वासपाते पवनतनयं मैथिलीयोन्मुखी सा ॥१७॥
r:
इतीति । स दैत्यः । युद्ध शौण्डः युद्ध मत्तः । "मत्तं शौण्डोत्कटक्षीवा" इत्यमरः । इति एवंप्रकारेण । आध्यायन् चिन्तयन् । पुनरपि । मूनि मोगिनम् । अभणीत् अब्रवीत् । इति कथितरीत्या | आध्याते आभाषिते सति स्मादिति arrained भवेदिति । वाखपुरोधानवृक्षे दशमुखस्य रावणस्य पुरोधानस्य वनस्य वृक्षे पादपे । विषयसप्तमी “ वटे गावः सुशेरते" इतिवत्। मेथिली सीना | पवनतनय मित्र हनुमन्तभित्र छह वनसरौ वनवृक्षे । मन्मया क्लेवामुक्ता मदन स्यामलेशेन रहिता । सा वीरश्री: जयलक्ष्मीः । उन्मुखो उद्गतमुखी सती । स्वा॑ भवन्तम् । यश्यन्त प्रेक्षमाणा । ग्रास्ते वर्तते । वीरश्रीप्रेक्षाभिधानात् युद्धसो भवेति ध्वन्यते ॥ १७॥ ॥
अन्वय --- ( या ] मन्मथक्लेशमुक्ता त्वां पश्यन्ती इट्ट वचनरी आस्ने सा वीरश्रीः आख्यानं दशमुखपुरोधानवृक्षे पवनतनयं ( पश्यन्ती) उन्मुखीसती मैथिली इय स्वात् इति अध्यायन युद्ध शौण्डः सः पुनरपि मुनिं अमणीत् ।
अर्थ-जा ( वोरलक्ष्मी ) मन की स्थिरता को नष्ट करने वाले दुःख से रहित होकर तुम्हें देखती हुई इस वन के वृक्ष के नीचे स्थित है, वह

Page Navigation
1 ... 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337