Book Title: Parshvabhyudayam
Author(s): Jinsenacharya, Rameshchandra Jain
Publisher: Bharat Varshiya Anekant Vidwat Parishad

View full book text
Previous | Next

Page 284
________________ अथ चतुर्थः सनः इतः पादवेष्टितानि संदिष्टं च प्रणयमधुरं कान्तया मे द्वितीयैः, प्राणः प्राणा नवनववरः सन्निति त्वां प्रसीदम् । तत्कर्तुं स्व त्वरय लघु नः किं किमेवं न कुर्या, वामश्चास्याः करवपदैमुच्यमानो मदीयैः ।।१।। संदिष्टमिति ! ये मम । विसीयैः द्वयोः पूरणः । प्राणः असुभिः नियतलिङ्गत्वात्प्राणभूतयेत्यर्थः । कान्तया च प्रिययापि । प्राणाः अगवः । प्राणा इति सर्वत्र पुस्त्वं बहुत्वं प्राणभूत इत्यर्थः । नवनववरः अभिनवप्रियः । बीमायां द्विः । सम्मिति सत्पुरुष इति । त्वां प्रति । एवम् एतन् । प्रणयामधुरं प्रीतिसुभगं यथा नया | संविष्ट संदिश्यते स्म संदिष्टं भाषितम् । न केवलमहमंच प्रवीमि कान्तयापि इवं संदिष्टमिति भावः । तत् कार्यम् । कतु विधातुम् । स्यम् आत्मानम् । लघुनः शीघ्रात् । "लघुक्षिप्रमरे द्रुतम्' इत्यमरः । इति नपुंसकत्वात् । पञ्चम्येकवचनरूपमिदम् । स्वरय सम्भ्रमय । मदीय : मत्सम्बद्धः। कररहपर्वः नखपदैः । "पुनर्भवः कररुहा नखोऽस्त्री नखरोऽस्त्रियाम्' पदं व्यवसितत्राणस्थानलक्ष्मानिवस्नुषु" इत्पुभयबा यमरः । मुच्यमानः परिहिपमाणः युद्धे अध्यापन्नः इत्यर्थः । मस्याः प्रियामाः । वामाच मनोहरोपि सन् । "यामो वनं मनोहरे" इति धनञ्जयः । तामपि प्राप्येत्यर्थः । एवम् उक्तरीत्या । कि किन कुर्या: कि कि कार्य न कुर्वीथाः । सर्वं कुर्या एवेति यावत् ।।१।। अन्वय-में द्वितीयः प्राणः कान्तया (त्वं अस्याः ) प्राणाः नवनववरः मन् इति त्वां प्रति इदं प्रणयमधुरं मन्दिष्टं । तत् कतु" स्वं त्वरय । मदीयैः कररुहपदः मुच्यमानः बामः [ त्वं ] नः अस्याः किं किं एवं लघु न कुर्याः । ___ अर्थ-मेरे दूसरे प्राणों के तुल्य कान्ता के द्वारा [ तुम इस बसुन्धरा के जीव को धारण करने वालो किन्नरी के ] प्राण [के रूप में माने गये ] हो, तुम्हें नई-नई वस्तु प्रिय है तथा तुम सज्जन हो, अतः तुम्हें यह प्रणय से युक्त होने के कारण मधुर सन्देश कहा गया था। उसे तुम करने की शोचता करो। मेरे नख पदों से शारीर से रहित किए गए अथवा तलवार के द्वारा किए गए घावों के द्वारा शरीर से पृथक् किये गये मेघ का शरीर धारण किये हुए मरुभूति के जीव तुम हमारा हमारी सम्बन्धी इसका

Loading...

Page Navigation
1 ... 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337