Book Title: Parshvabhyudayam
Author(s): Jinsenacharya, Rameshchandra Jain
Publisher: Bharat Varshiya Anekant Vidwat Parishad

View full book text
Previous | Next

Page 282
________________ तृतीय सर्ग २८१ करोतीति मदाज्ञाकृत् तस्य सन्देशहरस्येत्यर्थः । ते तव भूयः पुनः । प्रीत्ये -सन्तोषाय । भवतु अस्तु इत्याशीः ॥५६॥ अन्वय-स्वयि दृष्टिमात्रे पुरा यत् अलकः घापाङ्गप्रसरं, अञ्जनस्नेहशून्यं अपि च, मधुनः प्रत्यादेशात् विस्मृत विकास [तत् स्निग्बं] चक्षुः निदधती सा सुदती मदाशाकृतः ते भूयः प्रीत्यं भवतु । अर्थ - मरुभूति के जीव को धारण करने वाले तुम पार्श्व को देखने मात्र से ही पहले जिसका चूर्ण कुन्तलों से कटाक्ष व्यापार रुक गया है, अजन की स्निग्धता से शून्य मद्य का त्याग करने के कारण विलास को भूलने वाला ऐसे प्रेम से युक्त नेत्र की निश्चल करती हुई वह सुन्दर दाँतों को धारण करने वाली किन्नरी ( सन्देश ले जाने रूप ) मेरी आज्ञा को (पुरी) करने वाले तुम्हारे पुनः प्रेम था आनन्द के लिए होवे । मत्प्रामाण्यावसुनिरसने निश्चितात्मा त्वमेना, भोक्तुं याया धनदनगरों तत्प्रमाणाय सज्जे । श्वस्यासन्ने नयनमुपरिपन्थि शङ्के मृगाक्ष्या, मनक्षोभाचल कुवलीला मेध्यतीति ॥५७॥ इत्यमोघवर्ष परमेश्वर परमगुरु श्री जिनसेनाचार्यविरचिते मेघदूतवेष्टितवेष्टिते श्रीपादभ्युदये शठकमठकृत भगवदुपसर्गवर्णनं नाम तृतीयः सर्गः ॥ ३ ॥ मप्रामाण्यादिति । श्रप्रामाण्यात् अहमेव प्रामाण्यं तस्मात् मद्वचन प्राधान्या दित्यर्थः । असुमिरने प्राणनिराकृतौ । “पुंसि भून्यसवः प्राणाः " । " प्रत्याख्यानं निरसनम्" इत्युभयत्राप्यमरः । निश्चितात्मा निर्णीतस्वरूपः । एवं भवान् । एन प्रियाम् । भोष अनुभवनाय । धनवनगरौं अलकापुरीम् । यायाः गच्छेः । स्वय भवति । तत्प्रमाणातस्य वचनस्य निश्वयनिमित्तम् । सम्मे मन्नद । "सघ्रद्धो वर्मितः सज्जः” इत्यमरः । आसन्ने समीपगते सति । स्वकुशलवार्तामिति सतीतिशेषः । उपरिस्पदि उपरि ऊर्ध्वभागे स्पन्दते स्फुरतीत्युपरिस्पन्दि तथा च निमित्त निधाने । "स्पन्दान्मूनि च्छत्रलाभः" सातिपदुशुभं भूयिष्ठ प्राप्तिः । दृशोरूर्ध्वमपाङ्गे हानिमादिशेत् इति । मृगाक्षाः एणलोचनायाः । नयनं लोचनम् । वामनिति शेषः । वामभागश्च नारीणां श्रेष्ठः पुंसश्च दक्षिणः । दाने देवादिपूजायां -स्पन्देऽलङ्करणेऽपि च" इति वामभाग प्रशंसनात् । मीनक्षोभात् शफराघट्ट नात् । चलकुवलयश्रीलांचलस्य कुत्रलयस्ये श्रिया शोभया तुलां सादृश्यम् । एव्यति गमिष्यत्येव शङ्ख शङ्खमामि । तुलार्थो हि तुलो पमानाभ्यामित्यत्र सहापर्य्यायस्यैव - सुलावञ्चस्य प्रतिषेधात् । असादृश्यवावित्वात्तद्योगेऽपि तृतीयासमासः ॥ ५७ ॥

Loading...

Page Navigation
1 ... 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337