Book Title: Parshvabhyudayam
Author(s): Jinsenacharya, Rameshchandra Jain
Publisher: Bharat Varshiya Anekant Vidwat Parishad

View full book text
Previous | Next

Page 269
________________ २६८ पाश्र्वाभ्युदय आलिख्येति । वा अथवा । अतः अनन्तरम् । भववनुकृतिम् तदानुकृतिम् क्वचित् फलवादी। आलिहप लिखित्श । प्रायती प्रागन भूतविषयाम् । मन्यमामा मन्पने इति मन्यमाना बुध्यमाना । कुष्यात कष्टात् । चतुः नयनम् । जात्यकवचनम् । उन्मील्य उत्पाट्य | सजालनयनं साश्रुनेत्रम् । पश्यन्ती अवलोकयन्सी । वा अथवा । रसिके भो भरने । त्वं भवनो । तस्य भर्तुः । प्रवासिनः स्वामिनः । प्रिया हि इष्टा खल स्मरसि कच्चित् ध्यसे । कच्चित्कामप्रवंदने" इत्यमरः । “स्मृत्यर्थ दयेशां कर्म" ति कर्मणि षष्ठी। भरि स्मरसि क्रिमित्यर्थः । इति एवम् । एक्जरस्था हिनेभ्याविहितरक्षणामित्यर्थः। सारिको स्त्री पक्षिविशेषाम् । मधुरवचनं मञ्जुलभाषणं यथा तथा । पृयन्ती वाजयन्ती सति । आलेवेपुरा निपततीत्यत्रोत्तरत्राप्यन्वीयते ॥३७॥ उत्सङ्ग इति । वा अथवा । हे सौम्य हे साधो। मलिनवलने मलीममत्रस्त्र । "प्रोषिते मलिनाकृतिः' इति शास्त्रादित्यर्थः उत्सझे करी । वीणा निक्षिण | त्वां भवन्तम् । उद्दिश्य सङ्घीयं । विरचितपर्व विरचितानि पदानि यस्म तत्तथोकम् । मगोवा मम गोनाम अडूः चिह्न यस्मिन् तन्मदगोत्रांकं मन्नामाक्षरचित्र मदच्याङ्क वा । “गोत्रं तु नाम्नि ' इत्यमरः । गेयं गोताह प्रबन्धम् । गीतमिति वा पाठः । गाढोत्कण्ठं गाठा उत्कण्टा यस्मिन्कर्मणि तत् । करणविहतं करुणस्वरं यथा नधा । विप्रसापायमान प्रलाप समानम् । उद्गातुकामा उच्नैर्गातुं कामोऽभिलाषो यस्याः मा तथोक्ता। देवयोनित्वाद्गान्धारग्रामम् । गातुकामेत्यर्थः । तदुताम्... षड्जमध्यमनामानी ग्रामी गायन्ति मानुषाः। न तु गाग्वारनामावै स लभ्यो देवयोनिभिः इति । प्रचलबलक प्रचलन्तोलका यस्मिन्कमणि तत् । मनहाना क्रमविशेषविशिष्टस्यरस्थापनाम् । "नमगेषु दिलोमेन स्वाक्ष्यस्वरपूर्वगाः । पुराणास्थापनौ स्त्रातामूर्टनाः सप्त सप्तहि' इति गीतरत्नाकरे । भावती ध्यायन्ती । अन्यान्वयः प्राग्ववेध । एकान्तरितमिदम् ॥३८॥ तन्त्रीरिति । अथथा। नयनसलिलः प्रियतमस्मुतिजनितः नेत्राश्रुभिः । आर्ग: साः। "मआई क्लिन्नम्" इत्यर्थः । सौर्षीणातन्तून् । कुसुममृयुभिः पुष्पवन्मृदुभिः । स्वावगुल्यगः निजाङ्गुलीनामग्रतलः । कथयित् कृचक्रेण । सारपित्का प्रमृज्य अन्यथा क्वणितासम्भवादित्ययः । बरुलकों घीणाम् । अस्पृशन्ती स्पर्शन कुर्वन्तो । स्वयुपगमनं तवागमनम् । ध्यायं ध्यायं ध्यात्वा ध्यात्वा । ''पूर्वाग्र प्रश्रमाभीक्ष्ण्ये छमुन्" इत्याभीक्ष्ण्ये खमुन् । शून्यबिन्तानुकष्ठी नष्टचिन्तया अनुकूल फण्टो यस्याः सा । भूयो भूयः पुनः पुनः । स्वयमधिकृतो स्वयम् आत्मनाऽधिकृतामारब्धाम् । ममीनां क्रमधिशेषविशिष्ट स्वरस्थापनाम । विस्मरम्सी स्थल सी अन्योन्वयः प्राग्बत् । विस्मरणं मात्र दयितगुणस्मृतिजनिसमूर्छापदेदाादेव । तथा रसाकरे "वियोगायोग योरिष्ट गुणानां सदा कीर्तनात्स्मृतिः । साक्षात्कारोज्यवा

Loading...

Page Navigation
1 ... 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337