Book Title: Parshvabhyudayam
Author(s): Jinsenacharya, Rameshchandra Jain
Publisher: Bharat Varshiya Anekant Vidwat Parishad
View full book text
________________
तृतीय सगं
२७५
कपोपदेशात् । 'गण्डौ कोलविस्फोटौ' इत्यमरः । असकृत् मुहुर्मुहुः । सारश्लीम् अपसारयन्तीम् । तां पश्य । असकृत्सारणेन सिविभ्रमदशा सुध्यते ॥ ४९ ॥
पादानिति । इष्टान् अभिमतान् । बन्धून् बान्धवान् । मृयितुम् अन्वेषयितुम् ! संस्थितानिय आश्रितानिव । जालमार्गप्रविष्टाम् गवाक्षविवशयताम् । अमृतशि'शिरान् अमृतमिव शिशिरान् । • सावदतिहितस्पर्शान् । इग्योः सुषांशोः । पादात् रश्मीन् । पादा रम्यङि प्रम शाः इत्यमरः । पूर्वप्रीत्या पूर्ववदानवकरा भविष्यन्तीत्यर्थः । सग्रहीतु सङग्रहणाय । अभिमुखं सम्मुखं यथा तथा ग यातम् । तथैव तत्प्रकारेणैव सन्निवृत प्रत्यागतम् स्वनयनयुगं निजनेत्रद्वयम् । अस्यास्य अपहृत्य | खेतसा मनसा धूपमाभां कम्पमानाम् । तां पश्य । चन्द्ररमिस्पर्श विरहिणां दुःखमेवेति भावः ।। ५० ।।
भूय इति । शिशिरकिरणे शिशिराः तुषाराः किरणाः यस्य तस्मिन् चन्द्रे | भूयो भूयः पुनः पुनः । स्वान् स्वकीमात् । कान् किरणान् । जलमार्गः गवाक्षविवरेः । पुनरपि आतत्वाने पुनरपि विस्तार्यमाणे सति । गताभ्यागतैः याताभ्यायातः । विवश्यमानं विवाध्यमानम् । चक्षुः दृष्टिः । लेात् विषादात् । सलिलगुरुभिः अभिरतः । पश्मभिः नेत्र लोमभिः । छायपरसों वारयन्तीम् । अतएव । सामेवसहिते । अह्न दिसे । दुविन इत्यर्थः । न प्रबुद्ध न विकसिताम् न सु न मुकुलिताम् । उभयत्रापि नत्र । न शब्दस्य 'सुप्सुपा' इति समासः । स्वलकमfontम स्थलपद्मनीमिव । स्थिताम् । तो स्वरसखीम् । पश्य प्रेक्षस्येति पूर्वेणाम्ययः । एतेन विषयद्वेषाख्यं सूचितम् । नवभिः कुलकम् ॥ ५१ ॥
अन्वय - अतः पर्यस्ताङ्गों, कुसुमशयने निःसुखां, बधिरुद्धां अवनिशयनां चित्रन्यस्तां इव, मम्मीयां सवपुषं अवस्था, अविक्षायां विरहand after प्राचीमूले हिमांशोः कलामात्रशेषां तनुं द्दष, तापापास्त्ये हृदयनिहितो हारयष्टि दधानो त्वत्प्रियायाः सन्निश्री मया सार्द्धं प्रणयरसिक: इच्छातः या रात्रि मत्कामिन्या क्षणं इव नीता स एव विरहमती' [ शत्र ] निद्राहिद्भिः मुहुः उपचितः पक्ष्मरुद्भिः गलद्भिः कणैः अश्रुभिः यापयन्ती, स्त्र अन्तस्ताप प्रपिशुनतया कोष्णेन अधर किसलयबलेशिना निःश्वासेन तन्मुखेन्योः हरिणरचितं विश्लिष्टं लाञ्छनं वा शुद्धस्नानात् परुपं आगण्डलम्बं अलकं नूनं भूयः विक्षिपन्स, मद्विश्लेषात् उपहितशुचः दुरदेशास्थितस्य अनुचितान गबाधस्य प्राणेशस्य स्वप्ननः अपि मत्संयोगः कथं जातु स्वयं उपनमेत् इति नयनसलिलोपीडावकाशां निद्रां आकाङ्क्षन्ती, या अस्मात् व्यवहिततरे जन्मनि आये विह दिवसे दामहित्वा वेणिका शिखा बद्धा ( इति) मया स्मर्यमाणा तां स्वां शापस्य असे विषहवपुषा वः सङ्गमे विधाय विगलितयुचा ( स्वया) उद्वेष्टनीयां निन्दन्ती दुग्रसमरसिकां श्रिता राहुमूर्ति था, व्योमच्छायां मदनशिखिनः धूमयष्ट्रीय
,
J
7

Page Navigation
1 ... 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337