Book Title: Parshvabhyudayam
Author(s): Jinsenacharya, Rameshchandra Jain
Publisher: Bharat Varshiya Anekant Vidwat Parishad

View full book text
Previous | Next

Page 279
________________ २७८ पादर्वाभ्युदय दुःखदुःखेन शय्योत्सङ्ग असकृत् निहितं गात्रं पारयन्ती सा अबला अन्तविचलितमूर्ति त्वां अपि तां दशां नेतुम् अर्हेत् । अर्थ - आहार का त्याग करने वाली, अलङ्कारों से रहित, कृश, आँसुओं से गीले तथा कुछ पाण्डुवर्ण के गालों से युक्त, अत्यधिक दुःख में शा के ऊपर अनेक बार रस्ते हुए शरीर को धारण करती हुई वहु अबला अंदर से विचलित धेवाले तुम्हे भी उसी ( किन्नर कन्या के समान दार को प्राप्त कराने में समर्थ होगी । अनात्यन्ताशक्तया मूच्र्छावस्था सूच्यते शय्योपान्ते भृशमपसुखा मत्स्यलोलं लुलन्ती, बद्धोत्कम्पश्वसितविवशा कामपात्रायिता सा । स्वामप्यलं नवजलमयं मोर्चायेष्यत्यवश्यं, प्रायः सर्वो भवति करुणावृत्तिरार्द्रान्तरात्मा ॥५३॥ शय्योपान्त इदि ! शोषान्। रुलिमायखेडी मत्स्यानां लोणच ं यथा तथा । 'लोलवलसतृष्णयोः' इत्यमरः । भृवास् अत्यन्तम् । सुती लुठन्ती । बद्धोरसम्पश्यसि तबिया सम्बद्धात्कम्पना समोर बीमा । कामपारथिता कामपत्रायते स्म तथोक्ता मन्मथावस्थास्पदा । सा दयिता | स्वमपि भवन्तमपि । नवजलमयं नवाम्बुरूपम् । यत्रं वाष्पम् । 'असं' यात्रश्च पुल्लिङ्गौ क्लेशे च रुधिरेश्रुणि इति वैजयन्ती । अवश्यम् सर्वदा । मोषयिष्यति मुयिष्यति। मुचेः द्विकर्मकत्वम् । तथाहि । प्रायः प्रायेण 'प्रायो भूम्नि' इत्यभरः । यावन्तिरात्मा मृदुहृदयः । मेषस्तु द्रवान्तः शरीरः सर्वः सर्वजनोऽ करुणावृत्तिः करुणामया वृत्तिरन्तःकरणवर्तनं यस्य सः । भवति । अस्मिन्नवसरे सर्वांचा स्वया शीघ्रमनन्तरा परिहाराय गन्तव्यमित्यभिप्रायः । सम्भोगो विप्रयोगदसि श्रृंगारी द्विधा । विप्रलम्भे स्त्रीणामवस्था दश । तदुक्तं शृंगार सञ्जयम्दृक् प्रीतिश्च मनस्पतिः सङ्कल्पो जागरस्तथा । अरतिर्लज्जात्यागो मोहो मूर्च्छा मृतिदेश' इति । अत्र चित्रलेखनतवीक्षणाद्यभिप्रायेषु चक्षुः प्रीत्याद्यवस्थाभेदो बुद्धिमद्भिरवसेयः ॥५३॥ -→ अन्वय- भृशं अपसुखा शम्मोपान्ते मत्स्यलोल लुमन्ती बद्धीत्कम्पश्वसितविक्शा कामपात्रायिता स नवजलमयं अस' त्वां अपि अवश्यं मोचयिष्यति । करुणावृत्ति सर्वः प्रायः अन्तरात्मा भवति । अर्थ - अत्यधिक दुःखी, शय्या के पार्श्वभाग में मछली के समान लोटतो हुई, जिसमें कंपकपी उत्पन्न हुई है ऐसी इवांस से विवश और कामपात्र के

Loading...

Page Navigation
1 ... 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337