________________
२६८
पाश्र्वाभ्युदय आलिख्येति । वा अथवा । अतः अनन्तरम् । भववनुकृतिम् तदानुकृतिम् क्वचित् फलवादी। आलिहप लिखित्श । प्रायती प्रागन भूतविषयाम् । मन्यमामा मन्पने इति मन्यमाना बुध्यमाना । कुष्यात कष्टात् । चतुः नयनम् । जात्यकवचनम् । उन्मील्य उत्पाट्य | सजालनयनं साश्रुनेत्रम् । पश्यन्ती अवलोकयन्सी । वा अथवा । रसिके भो भरने । त्वं भवनो । तस्य भर्तुः । प्रवासिनः स्वामिनः । प्रिया हि इष्टा खल स्मरसि कच्चित् ध्यसे । कच्चित्कामप्रवंदने" इत्यमरः । “स्मृत्यर्थ दयेशां कर्म" ति कर्मणि षष्ठी। भरि स्मरसि क्रिमित्यर्थः । इति एवम् । एक्जरस्था हिनेभ्याविहितरक्षणामित्यर्थः। सारिको स्त्री पक्षिविशेषाम् । मधुरवचनं मञ्जुलभाषणं यथा तथा । पृयन्ती वाजयन्ती सति । आलेवेपुरा निपततीत्यत्रोत्तरत्राप्यन्वीयते ॥३७॥
उत्सङ्ग इति । वा अथवा । हे सौम्य हे साधो। मलिनवलने मलीममत्रस्त्र । "प्रोषिते मलिनाकृतिः' इति शास्त्रादित्यर्थः उत्सझे करी । वीणा निक्षिण | त्वां भवन्तम् । उद्दिश्य सङ्घीयं । विरचितपर्व विरचितानि पदानि यस्म तत्तथोकम् । मगोवा मम गोनाम अडूः चिह्न यस्मिन् तन्मदगोत्रांकं मन्नामाक्षरचित्र मदच्याङ्क वा । “गोत्रं तु नाम्नि ' इत्यमरः । गेयं गोताह प्रबन्धम् । गीतमिति वा पाठः । गाढोत्कण्ठं गाठा उत्कण्टा यस्मिन्कर्मणि तत् । करणविहतं करुणस्वरं यथा नधा । विप्रसापायमान प्रलाप समानम् । उद्गातुकामा उच्नैर्गातुं कामोऽभिलाषो यस्याः मा तथोक्ता। देवयोनित्वाद्गान्धारग्रामम् । गातुकामेत्यर्थः । तदुताम्... षड्जमध्यमनामानी ग्रामी गायन्ति मानुषाः। न तु गाग्वारनामावै स लभ्यो देवयोनिभिः इति । प्रचलबलक प्रचलन्तोलका यस्मिन्कमणि तत् । मनहाना क्रमविशेषविशिष्टस्यरस्थापनाम् । "नमगेषु दिलोमेन स्वाक्ष्यस्वरपूर्वगाः । पुराणास्थापनौ स्त्रातामूर्टनाः सप्त सप्तहि' इति गीतरत्नाकरे । भावती ध्यायन्ती । अन्यान्वयः प्राग्ववेध । एकान्तरितमिदम् ॥३८॥
तन्त्रीरिति । अथथा। नयनसलिलः प्रियतमस्मुतिजनितः नेत्राश्रुभिः । आर्ग: साः। "मआई क्लिन्नम्" इत्यर्थः । सौर्षीणातन्तून् । कुसुममृयुभिः पुष्पवन्मृदुभिः । स्वावगुल्यगः निजाङ्गुलीनामग्रतलः । कथयित् कृचक्रेण । सारपित्का प्रमृज्य अन्यथा क्वणितासम्भवादित्ययः । बरुलकों घीणाम् । अस्पृशन्ती स्पर्शन कुर्वन्तो । स्वयुपगमनं तवागमनम् । ध्यायं ध्यायं ध्यात्वा ध्यात्वा । ''पूर्वाग्र प्रश्रमाभीक्ष्ण्ये छमुन्" इत्याभीक्ष्ण्ये खमुन् । शून्यबिन्तानुकष्ठी नष्टचिन्तया अनुकूल फण्टो यस्याः सा । भूयो भूयः पुनः पुनः । स्वयमधिकृतो स्वयम् आत्मनाऽधिकृतामारब्धाम् । ममीनां क्रमधिशेषविशिष्ट स्वरस्थापनाम । विस्मरम्सी स्थल सी अन्योन्वयः प्राग्बत् । विस्मरणं मात्र दयितगुणस्मृतिजनिसमूर्छापदेदाादेव । तथा रसाकरे "वियोगायोग योरिष्ट गुणानां सदा कीर्तनात्स्मृतिः । साक्षात्कारोज्यवा