________________
२६७.
तृतीय सर्ग एकान्तरितम्
उत्सङ्गे वा मलिन बसने सौम्य निक्षिप्यवीणां, गाढोत्कण्ठं करुणविरुतं विप्रलापायमानम् । मदगोत्राङ्क विरचितपद गेयमुद्गातुकामा,
स्वामुद्दिश्य प्रचलदलकं मूर्छनां भावयन्तो ॥३॥ द्वघन्तरितम्
तन्त्रीराज्ञः नयनसलिले: सारयित्वा कञ्चित्, स्वामुल्यनैः कुसुमभूभिर्वल्लकोमास्पृशन्ती । ध्यायं ध्यायं त्वदुपगमनं शून्यचित्तानुकण्ठी
भूयो भूयः स्वयमपि कृता मूर्छनां विस्मरन्ती ॥३९॥ एकान्तरितम्
शेषान्मासान् विरह विवसस्थापितस्यावधेर्वा, जन्मान्यत्वेऽप्यधिगतिमितान्देवभावानुभावात् । विन्यस्यन्ती भुवि गणनया बेहलीमुक्तपुष्पैः, स्मृत्यारूढान्स्फुटयितुभिध स्वात्मनो मृत्युसन्धीन् ॥४०॥ बुद्ध्यध्यासात्स्वपन इव विस्पष्टभूयं त्वं यामा, संभोग वा हक्यरचितारम्ममास्वावयन्ती । मुसुप्ता समयमयनाश्वास्यमाना सखीभिः, प्रायेणंते रमणविरहेष्वागनानां विनोवाः ॥४१॥ सर्वविरहिणी साधारण लक्षणानि सम्भावयन्ति-आलोक इति । वर अथवा । "उपमायां विकल्पे वा'' इत्यमरः । त्वरसम्प्रापमं तव सम्प्राप्तिनिमित्तम् । विहितमियमान् विशिष्टतविशेषान् । "नियमस्तु स यत्कर्म नित्यम् गन्तुसाधनम्" इत्यमरः । भवन्ती सेनमाना । देवताभ्यः बलियाकुला बलिष नित्यं प्रोषितागमनेषु च देवताराधनेषु च व्याकुला अापता। बा अथवा वृष्यारूई चित्तारुतम् । परिचितं चिराभ्यस्तम् । ज्ञातपूर्व पूर्व ज्ञातं तथोक्तम् । का इति बहुनाही पूर्वनिपातः । विरहतनु विरहेणतनू कृतम् । भावगम्यं ज्ञानज्ञेयम् । तरकार्यस्यादृष्टतरत्वादस्य भावनवावगम्यत इत्यर्थः । स्वगतं त्वां गतम् । स्वयि विद्यमानमित्यर्थः । मस्सादृश्य मदाकारसाम्यम् मत्प्रतिकृतिमित्यर्थः । लिखम्ती फलकादौ रचयन्नी । सा वनिता । तथ सालोंके वर्शने । पूरा पूर्वम् अग्रं वा । "स्यात्प्रबन्ध चिरातीते निकटागामिके पुरा" इत्यमरः । मिपतति दृष्टिगोचरा भविष्यतीत्यर्थःयन्तरिता. वेष्टितमिदम् ॥३॥