________________
२६६
पाश्वभ्युदय
महंस्यन्तयनपतितः कर्त्तुं महणाल्पभासं, लोसालीविलसितनिभां विद्युन्मेष वृष्टिम् ॥३५॥
नोचेदिति । नो चेत् अथवा उपदने नास्ति चेदित्यर्थः । सा प्रिया । दश विरहावस्थता | अधिवसेत् लिष्ठेत् । "वसोनू पाध्याङ्" इति द्वितीया । तस तहि । तत्स्य एवक्रीडाशैलस्थ एव । समभिलषिताम् अभिकाङ्क्षिताम् । तो प्रियाम् । गूढं गुप्तं यथा तथा । सृष्टु ं दर्शनाय । अल्पाल्पभासम् अल्पाल्पा अल्पप्रकाश भाः प्रकाशोयस्यास्ताम् । तद्गुणसदृशेनेति द्विरुतिः । साविलसितमभां खद्योतानामालिस्तस्या विलसितेन स्फुरितेन निभां सदृशाम् । विदुन्मेषवृष्टि विद्युदुन्मेषस्तडित्प्रकाशः स एव दृष्टिस्ताम् | अन्तर्भवनपतितां भवतस्यान्तरन्तर्भवनं तत्र पतितां प्रविष्टाम् । करणाय । अहंसि योग्यो भवसि । विद्युदृष्टि गुहान्तरव्यापारयेत्यर्थः । यथा कश्चित् किचिदन्विष्यन् क्वचिदुन्नते स्थित्वा शनैः शनैः दृष्टिमिष्टदेशे पातयति. तद्वदित्यर्थः ॥ ३५ ॥
अन्वय--नो चेत् तदा दशां उद्वहन्ती मा अन्तर्गृहं अधिवसेत् । समभिलषिता तां गृहं दृष्टु' तत्स्थः एव अल्पाल्पभासं खद्योतालीविलसितानिभां विद्यदुन्मेषदृष्टिम् अन्तर्भुवनपतितां तु अहींस ।
अर्थ - यदि वह उद्यानभूमि में न हो तो विरह को अवस्था को धारण करती हुई वह किन्नरकन्या घर के भीतर स्थित होगी। अभिलषित ( अभीष्ट) उसे प्रच्छन्नरूप देखने के लिए वहीं क्रीड़ापर्वत पर ठहकर अल्पप्रकाश वाली तथा जुगनुओं की पंक्ति के प्रकाश के समान बिजली की विलास रूप- चमकने रूप दृष्टि को भवन के अन्दर डालो |
इतः षड्भिः कुलकम् द्वयन्तरितार्थवेष्टितम् - आलोके से निपतति पुरा सा बलिव्याकुला वा त्वत्सम्प्राप्त्ये विहितनियमान्देवताभ्यो भजन्ती । बुद्ध्यारूढं चिरपरिचितं स्वद्गतं ज्ञातपूर्व, मत्सादृश्यं विरहृततु वा भावगम्यं लिखन्ती ॥ ३६ ॥ अर्धवेष्टितम्
आलिख्यातो भवदनुकृति चक्षुरुन्मील्य कृच्छ्रापश्यन्ती वा सजल नयनं प्राक्तनों मन्यमाना । पृच्छन्ती वा मधुरवचन सारिका पजरस्था, कच्चिद्भः स्मरसि रसिके त्वं हिसस्य प्रियेसि ॥३७॥
: