________________
तृतीय सर्ग
२६५ अबन्य-मत्कलो तस्याः दुःखप्रशमनी व्यापते, मन्दमन्दायमाने अनुचरजने अपि मूकीभूते अधुनाभवन मद्वियोगेन नूनं शामच्छायं [ स्यात् ], सूर्यापाये कमल स्वां अभिस्यां न खलु पुष्यति ।
अर्थ-मेरी स्त्री के उस किन्नरो की दुःस्त्र को शान्ति के व्यापार में लगे रहने पर ( तथा ) अत्यधिक मन्द के समान आचरण करने वाले अर्थात् अति मन्द गति से काम करने वाले अनुचर जनों के मोन हो जाने पर इस समय ( मेरा) भवन मेरे खियोग से क्षीग कान्तिवाला होगा क्योंकि सुर्य के अस्त हो जाने पर कमल भी अपनी शोभा को नहीं बढ़ाता है ।
पश्यामुष्यामुपवनभुवि प्रेयसी तां दधानामाधि त्वत्तो विरहविधुरां मनुचः प्रत्ययेन । गत्वा सनः कालमतनुतां शीघ्र सम्पातहेतो., क्रीडापोले प्रथमकथिते रम्यसानौ निषण्णः ।।३४॥ पश्येति । शीघ्रसरूपास हेतोः शीत्रसम्पात एव हेतुस्तस्य शीघ्रप्रवेशार्थमित्यर्थः । "हती श्लेत्वार्थः सर्वाः प्रायः" इति एण्ठी। 'सम्पानिनः पतिते योगेप्रवेशे वेदसंविदो." इति शब्दार्णवे । सधः सपदि । फलभतनुतां कलभस्य करिपोतस्य तनुखि तनुर्यस्यतस्य भावस्तनुता ताम् अल्पशरीरताम् । गत्त्रा गमित्रा । प्रथमकथित तस्यास्तीर इत्यादिना पूर्वोपदिष्टे । रम्यसानी निषदनयोग्य इत्यर्थः । क्रीडाशले कृतकगिरी । निषण्णः उपविष्टः सन् । अमुष्याम् अस्पाम् । उपवनभूवि उद्यानभूमौ । स्वतः भवतः । विरहविधुरी वियोगदुःखिताम् । आधि मनःपीडाम् 1 "पुस्याधिमनिसी 'यथा" इत्यमरः । पाना धारयन्तीम् । तो प्रेयसी प्रकृष्टप्रियाम् । माचःप्रस्थयेन मम वचनविश्वासेन । पश्य प्रेक्षस्व ।। ३४।।
अश्वय-शीघसम्पातहलोः सद्यः कलभतनुतां गत्वा प्रथमकथिते रम्यमानी क्रीडाले निषणः विरहविघुरां त्वत्तः आधि दधानां तां प्रेयसो मद्वचः प्रत्ययेन अमुष्यां उपवनभुवि पश्य ।
अर्थ-शोन्न गमन करने के लिए तत्क्षम हाथी के बच्चे के समान शरीर को धारण कर पूर्वोक्त रमणोय शिखर वाले क्रीड़ापर्वत पर बैठे हए, विरह से दुःखी तुम्हारे कारण मानसिक पीड़ा को धारण करतो हुई उस किन्नर कन्या रूप प्रेयसी को मेरे वचनों पर विश्वास कर इस उद्यानभूमि में देखो।
नो चेवन्तर्गहमधिवसेत्सा दशामुवहन्ती, गूढ़ दष्टु समभिलषितां तां तदा तत्स्थ एव ।