________________
२६४
पाश्र्वाभ्युदय
काशिकायाम् । हे भुने इति वा । “तपस्वी संयमी योगी अणी साधुश्च" इति धनञ्जयः । हवयनिहितैः अतिस्मृतरियर्थः । एभिः लक्षणे: पूर्वोक्तलक्षणः । तोरणादिभिरभिज्ञान: । द्वारोपान्ते । एकवचनमविवक्षितम् । द्वारोपान्लयोरित्यर्थः । लिखिलबषी लिखतं वी आकृता ययोरतो तथोक्तो । शङ्करप्रौ शङ्खदच पद्मश्च ती तन्नामनिधिविशेषौ । "निधिर्वा शेवधिर्भेदाः पद्मशङ्खादयो निधेः' इत्यमरः । वृष्ट वा लाये थाः निश्चिनुयाः । तत्रागारमित्यादि ष्वतिसमृद्ध वस्तुवर्णनाददातासकारः ॥३२॥
अन्वय-तस्याः मम च युयते: निविवेका प्रीतिः [ अस्ति ]. तसः अहं एनां मद्गृहे व्यसन्न पतितां जानामि तच्चरः अहम् [ ततः भो] साघो एभिः हृदयमिहितः लक्षणः, द्वारोपान्ते लिखित्वयुषो शलपयौ च दृष्ट्वा ( मदगृहं ) लक्षयेयाः ।
अर्थ---वसुन्धरा के जीव को धारण करने वाली उस किन्नर कन्या की और मेरी भायों को अभिन्न प्रीति ( मित्रता ) है । अतः मैं इस किन्नर कन्या को अपने ( मेरे ) में दुःख निमग्न जानता हूँ। मैं उस घर का निवासी हूँ (अतः) अपनी पत्नी के कहने के अनुसार में उसकी दुःखी अवस्था को जानता हूँ । अतः हे मेघ के माकार को धारण करने वाले मुनि ! चित्त में रखे गए उपयुक्त तोरण आदि लक्षणों से और द्वार के दोनों ओर लिखे गए दाल और पद्म नाम वाली निधियों को देखकर मेरे घर को पहचान लोगे।
तस्या दुःखप्रशमनविधौ व्यापते मत्कलन, मूकीभूतेऽप्यनुचरजने मन्वमन्दायमाने। मामस छायं भवनमधुना मद्वियोगेन नुन, सूर्यापाये न खलु कमलं पुण्यति स्शमभिख्याम् ||३३! तस्या इति । तस्याः प्रियायाः । दुःसप्रशममविषो दुःखोपशमनकार्ये । मत्कृने । मम प्रियायां धापुसायो सल्याम् । अनुचरजनेपि परिबारकजनेपि । मूकीभूते मलापरहिले । भन्धमन्यमाने मन्द व्यापारयति सति । अधुना इदानीम् । “एतर्हि सम्प्रतीदानीमधुना साम्प्रतं तथा" इत्यमरः । मनियोगेन मम प्रयासेन । भवनं गृहम् । मामछायम् उत्सवोपरमात् क्षीणकान्ति । नूनं निश्चयेन स्यादिति शेषः । तथाहि । सूर्यापाये अरुणविगमे । कमल पमम् । स्वाम् आत्मीयाम् । अभिल्यां शोभाम् । "उपसर्गापातः" इत्यङ । म पुष्यति खल नोपचिनोति द्वि । सूर्यविरहित पअभिव । गृहपतिरहितं गृभपि न शोभते इति तात्पर्य्यम् ॥३३॥