________________
तृतीय सर्ग
२६३
साले शिज्जाव लयसुभगः कान्तया नर्तिसो मे, यामध्यास्ते दिवसविगमे नीलकण्ठः सुहृदः ॥३३॥
तामिति । मे मम | कान्तया भार्यया । शिजायलयसुभगैः शिक्षा भूषणध्वनिः ''भषणानां तु शिक्षितम्" इत्यमरः । "भि दादयः क्वचित्' इत्यङ् । शिक्षाप्रदानि वलयानि तैः सुभगाः रम्यास्तः । तालः करतालः करतलताडनः । "तालः काल क्रियामानम्' इत्यमरः । नतित: नाटितः । ब युष्माकम् । सुहद् सखा । नीलकण्ठो मयूरः। 'नीलकण्ठो भुजङ्गभक" इत्यमरः । विवसपिगमे सायंकाले । यां या सष्टम् । अध्यास्ते वासयष्टमा मध्यास्त इत्यर्थः । शीट्स्यासोधेराधारः' इत्याधारे द्वितीया। तां निवासयष्टिम् । कुसुमधनुषः कामस्य । एकां मुख्याम् । बंजयन्तीमित्र पताकामिब | मत्वा बुद्ध्वा । कामिन्यः वनिताः । अर्चन्ति पूजयन्ति । प्रचलरुविता प्रबलदुःखिता। साध्वी सती । ''सती माध्वी पतित्रता'' इत्यमरः । सापि निमापि । त्वावाप्ये तव प्राप्त्यं । चर्चति अपिशब्देन अर्थवशाद्विभक्तिपरिणामः इति न्यायादर्यतीति क्रियाव्याहारः ॥३१॥
अन्यय-मे कान्तया शिजावलयसुभगैः नाले, नतितः वः सुहृदनीलकण्टः दिवसविगमे याम् अध्यास्त तां कुसुमधनुषः एका वैजयन्ती इन मल्वा कामिन्यः अर्चन्ति । प्रबलरुदिता सा साध्वी अपि त्वदाप्य ( तां अर्चति )। ____ अर्थ-मेरी कान्ता के द्वारा शब्द करने वाले कङ्कणों से मनोहर करताल बजाकर नचाया हुआ तुम्हारा मित्र मयूर सायंकाल जहाँ बैठता है, उस वासयष्टि को कामदेव की अद्वितीय पताका के समान मानकर कामाकुल स्त्रियाँ अर्चना करती हैं । बहुत रोने वाली यह [ वसुन्धरा के जीव को धारण करने वाली किन्नरकन्या ] साध्वी [ पतिव्रता ] भी तुम्हें पाने के लिए उस वासयष्टि को पूजती है।
प्रीतिस्तस्या मम च युवतेनिविवेका ततोऽहं, जानाम्येनां व्यसनपतितां मद्गृहे तच्चरोहम् । एभिः साभो हृदयनिहितलक्षणेलक्षयेयाः, द्वारोपान्ते लिखितबपुषौ शङ्खपदमौ च दृष्ट्या |॥३२॥ प्रीतिरिति । तस्याः युधतेः यौवनस्त्रियः । "यूनस्तित्" इति तित्यः । मम व ममापि । प्रीति: स्नेहः । निविवेका निविभिन्ना विवेकशून्येति वन्मते । तस्याः मम युदतेश्च । निविवेका प्रीतिरिति वा सम्बध्यते । तत् तस्मात् । एनाम् एताम् । अन्वादेशे 'इदमः" इत्येनादेशः" | माहे मम सदने । व्यसनपतिताम् दुःखेन निपतिताम् । अहं जानामि अहममि । अहं तच्चरः अहं तस्याः भृत्यः । अतिस्नेहित इति यावत् । भो साचो हे निपुण । "साधुः समर्थे निपुणे च" इति