________________
२६९
तलीय सर्ग भूछा जायते दशा" इति । मरसादृश्यमित्यादिना मनःसङ्गवृत्तिः सूचिता । त्यन्तरितमिदम् ॥३९॥
शेषानिति । वा अथवा । जन्माम्यत्वेपि । अतीसवर्तमानभाषिभर्वपि । विरहदिवसस्थापितस्य बिरहस्य प्रथमदिवसात् दिवसे या स्थापिलस्य निश्चितस्व । अवधे; प्रमाणकालस्य । देवभावानुभावात् देवभावो देवत्वं तस्य अनुभावः प्रभावस्तस्मात् । "अनुभागः प्रभावे च सतां च मतिनिश्चयः” इत्यमरः। अधिगतिमितानप्रमितान् । शंषान् मासान् गतावशिष्टान । सर्वान्मायान् । देहलीमुक्तपुष्पैः देहली हार शास्त्रायाः दारु "ग्रहावग्रहणी देहली" इत्यमरः । तत्र दत्तानि राशित्वेन निहितानि ते: पुष्पैः कुसुमः । स्मृत्याल्वान् स्मरणद्वान् । स्थात्मनः स्वजीयस्य । मृत्युसन्धान मरणस्य सन्थीन् । "रन्धसंश्लेषयोः सन्धिः" इति धनञ्जयः । स्कुटयितुमिव व्यक्तीकमिय गणल्या एको नावित्यादिसायानेन । भुवि भूमितले । विम्यस्यन्ती विक्षिपन्ती । कुमुमत्रिन्यासविरहावधेर्मामान गणयन्तीत्यर्थः ।।४।।
बद्धयध्यासादिति । वा एवं नास्ति चेत् । स्वपने स्वप्ने । विस्पष्टभूयमिव स्पष्टसरस्वमिद । 'हत्याभयं भावे" इति माधुः । बुध्यध्यासात् मतिनिश्चयात । त्वयामा त्वया राह । ''अमा सह समीपे च' इत्यमरः । हृदय रचितारम्भ हृदये मनमि निहितः मङ्कल्पितः आरम्भः उपक्रमः यस्य नम् । यदा हृदये निहिताश्चुम्बनालिङ्गनादयो व्यापारा यस्मिन् तम् । सम्भोग रतिम् । आस्वावयम्तो अनुभवन्ती । अथवा वा। मूछ सुस्ता मूच्र्छया शयिता । सोभिः वयस्याभिः सभयं भयरहितं यथा तथा । आश्वास्यमाना विषेभ्यमाणा सा वनिता। ते तव । आलोके दर्शने । निपतति मोचरा भवतीति पूर्वेणान्वयः । अर्थान्तरन्यासेन परिहरति । प्रापेणेति । मङ्गनाना स्त्रियाम् । रमणविरहेषु । एते कथितार्थाः । प्रायेण प्राचुर्यण । विनोवा: कालयाफ्नोपामाः। एतेन सङ्कल्पायस्थोक्ता। तथोक्तम्-सङ्कल्पोनाथविषयों मनोरथ उदाहतः ।" इति षद्धिः कुलकम् ।।४।।
अन्यय-सौम्य ! बलियाकुला, त्वत्मम्प्राप्य देवताभ्यः विहितनियमान भजन्ती वा, वृध्यारूढ़ चिरपरिचितं ज्ञातपूर्व त्वद्गतं विरहतनु भावगम्य मत्सादृश्यं लिखिन्ती था, अनः भवदनुकृति आलिख्य चक्षुः उम्मील्य सजलनयनं पश्यन्ती वा, पारस्था मारिका प्राक्तनीं मन्यमाना रसिके ! भर्तुः कवित स्मरसि, त्वं हि तस्य प्रिया' इति मधुरवचनं प्रच्छन्ती बा, मलिनवसने उत्मले वीणां निक्षिप्य गाढ़ोत्कष्ठ ऋणविस्तं विप्रलापायमानं विरचितपदं गैवं मद्रगोत्रात त्या उद्दिश्य उद्गासकामा मूर्च्छनां प्रचलदलकं भावयन्ती, कुसुममदुभिः स्त्रागुल्यमे नयनसलिले: आर्द्राः तन्त्रीः कथञ्चित् मारयित्वा बल्लकी आस्पृशन्सी, त्वदुपगमनं ध्यायं ध्यायं शून्यचित्तानुकण्टी स्वयं कृतां अपि मूर्च्छना भूयः भूयः विस्म