Book Title: Parshvabhyudayam
Author(s): Jinsenacharya, Rameshchandra Jain
Publisher: Bharat Varshiya Anekant Vidwat Parishad
View full book text
________________
२६९
तलीय सर्ग भूछा जायते दशा" इति । मरसादृश्यमित्यादिना मनःसङ्गवृत्तिः सूचिता । त्यन्तरितमिदम् ॥३९॥
शेषानिति । वा अथवा । जन्माम्यत्वेपि । अतीसवर्तमानभाषिभर्वपि । विरहदिवसस्थापितस्य बिरहस्य प्रथमदिवसात् दिवसे या स्थापिलस्य निश्चितस्व । अवधे; प्रमाणकालस्य । देवभावानुभावात् देवभावो देवत्वं तस्य अनुभावः प्रभावस्तस्मात् । "अनुभागः प्रभावे च सतां च मतिनिश्चयः” इत्यमरः। अधिगतिमितानप्रमितान् । शंषान् मासान् गतावशिष्टान । सर्वान्मायान् । देहलीमुक्तपुष्पैः देहली हार शास्त्रायाः दारु "ग्रहावग्रहणी देहली" इत्यमरः । तत्र दत्तानि राशित्वेन निहितानि ते: पुष्पैः कुसुमः । स्मृत्याल्वान् स्मरणद्वान् । स्थात्मनः स्वजीयस्य । मृत्युसन्धान मरणस्य सन्थीन् । "रन्धसंश्लेषयोः सन्धिः" इति धनञ्जयः । स्कुटयितुमिव व्यक्तीकमिय गणल्या एको नावित्यादिसायानेन । भुवि भूमितले । विम्यस्यन्ती विक्षिपन्ती । कुमुमत्रिन्यासविरहावधेर्मामान गणयन्तीत्यर्थः ।।४।।
बद्धयध्यासादिति । वा एवं नास्ति चेत् । स्वपने स्वप्ने । विस्पष्टभूयमिव स्पष्टसरस्वमिद । 'हत्याभयं भावे" इति माधुः । बुध्यध्यासात् मतिनिश्चयात । त्वयामा त्वया राह । ''अमा सह समीपे च' इत्यमरः । हृदय रचितारम्भ हृदये मनमि निहितः मङ्कल्पितः आरम्भः उपक्रमः यस्य नम् । यदा हृदये निहिताश्चुम्बनालिङ्गनादयो व्यापारा यस्मिन् तम् । सम्भोग रतिम् । आस्वावयम्तो अनुभवन्ती । अथवा वा। मूछ सुस्ता मूच्र्छया शयिता । सोभिः वयस्याभिः सभयं भयरहितं यथा तथा । आश्वास्यमाना विषेभ्यमाणा सा वनिता। ते तव । आलोके दर्शने । निपतति मोचरा भवतीति पूर्वेणान्वयः । अर्थान्तरन्यासेन परिहरति । प्रापेणेति । मङ्गनाना स्त्रियाम् । रमणविरहेषु । एते कथितार्थाः । प्रायेण प्राचुर्यण । विनोवा: कालयाफ्नोपामाः। एतेन सङ्कल्पायस्थोक्ता। तथोक्तम्-सङ्कल्पोनाथविषयों मनोरथ उदाहतः ।" इति षद्धिः कुलकम् ।।४।।
अन्यय-सौम्य ! बलियाकुला, त्वत्मम्प्राप्य देवताभ्यः विहितनियमान भजन्ती वा, वृध्यारूढ़ चिरपरिचितं ज्ञातपूर्व त्वद्गतं विरहतनु भावगम्य मत्सादृश्यं लिखिन्ती था, अनः भवदनुकृति आलिख्य चक्षुः उम्मील्य सजलनयनं पश्यन्ती वा, पारस्था मारिका प्राक्तनीं मन्यमाना रसिके ! भर्तुः कवित स्मरसि, त्वं हि तस्य प्रिया' इति मधुरवचनं प्रच्छन्ती बा, मलिनवसने उत्मले वीणां निक्षिप्य गाढ़ोत्कष्ठ ऋणविस्तं विप्रलापायमानं विरचितपदं गैवं मद्रगोत्रात त्या उद्दिश्य उद्गासकामा मूर्च्छनां प्रचलदलकं भावयन्ती, कुसुममदुभिः स्त्रागुल्यमे नयनसलिले: आर्द्राः तन्त्रीः कथञ्चित् मारयित्वा बल्लकी आस्पृशन्सी, त्वदुपगमनं ध्यायं ध्यायं शून्यचित्तानुकण्टी स्वयं कृतां अपि मूर्च्छना भूयः भूयः विस्म

Page Navigation
1 ... 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337