________________
२३४
पाश्र्वाभ्युदय शाना मदनाचार्यकं कतु ईशाः वामनेत्राः अर्थे स्वाधीने [ सति मदनाचार्यक' ] विफलं इति वा कल्पवृक्षप्रसूतं रतिफलं मत्रु न आसेवन्ले ।
अर्थ--जिस अलकानगरी में चंचल नेत्र प्रान्त वाली, संभोग शृंगार रस की ज्ञाता, उन्नति को प्राप्त भौंहों के विकार से युक्त, एकान्त में अथवा रतिक्रीड़ा के समय प्राणनाथों के कामशास्त्र के आचार्यों के कर्म को करने में समर्थ सुन्दर नेत्रों वाली स्त्रियाँ 'काम सेवन रूप फल में स्वाधीन होने का नामाचार्ग का काम
किया इस काल से ही कल्पवृक्ष से उत्पन्न और कामोत्तेजक मद्य का सेवन नहीं करती हैं।
गेहे गेहे धनवसचिवर्यत्र धर्मानुरागादिव्यर्गन्धैः सुरभिकुसुमैः साक्षतेधूपदीपैः । सङ्गीताचैरपि जिनमहो वय॑ते पुण्यकामरुत्वदगम्भीरध्वनिषु मधुरं पुष्करेष्याहतेषु ॥ ११२ ॥ गेहे गेहे इति । यत्र यक्षघामनि । गेहे गेहे गहे गहे । बीप्सायां द्विः । धर्मानुरागात् सद्धर्मभक्त्या । पुण्यकामैः पुण्याभिलाषिभिः । पनवसचिः कुबेरमग्निभिः । विग्यः दिवि भवः स्वर्गस्धरित्यर्थः । गन्धैः मलयजः । सामतः अक्षतसहितः । सुरभिकुसुमैः सुरभियुक्तः कुसुमैः । धूपदीपः धूपाश्च दीपाश्च तथोक्तास्तः । सङ्गोतारपि सङ्गीत प्रमुखश्च । स्वद्गम्भीरध्वनिषु । तव गम्भीरध्वनिरिक ध्वनिर्येषां तेषु पुष्करेषु वाद्यभाण्डमुखेषु । 'पुष्करं करिहस्ताने वाद्यभाण्डमुखे जले इत्यमरः । मधुरं श्रुतिसुभगं यथा तया । आहतेषु प्रहतेषु सत्सु । जिसमहः अहं. सूजा । वय॑ते विधीयते ।। ११२ ।।।
अन्वय-या गेहे गेहे धर्मानुरागात पुण्यकामैः धनबसचिवः स्वद्गम्भोरध्वनिषु पुष्करेषु मधुरं आहतेषु दिव्यैः गन्धः सुरभिकुसुमैः साक्षप्तः धूपदोप: सङ्गीताचं अपि जिनमहः वय॑ते । ___ अर्थ-जहाँ पर घर घर में धर्म के अनुराग के कारण पुण्य की अभिलाषा करने वाले कुबेर के सचिवों [ मन्त्रियों] अथवा भृत्यों द्वारा तुम्हारे समान गम्भीर शब्द बाले पुष्कर वाद्यों के कर्णप्रियरूप से बजाए जाने पर दिव्य गन्ध, सुगन्धित फूल, चावल, धूप, दीप तथा संगीत आदि ( नृत्य, गीत, वादित्र ) से जिनपूजा का उत्सव किया जाता है ।
वासः क्षौमं जिगलिषु शनैनमादेष्टुकामं,
यूनां कामप्रसयभवनं हारि नाभेरधस्तात् । १. शनकरित्यपि पाठः।