________________
ततीय सर्ग दीपिकाम् । मत्पुण्याना मम सुनानाम् । सुतिमिव मरणमिव ''सृतिस्तु गतिमार्गयोः" इति भास्करः । जानीयाः जानीहि ।।१५।।
अन्वर-पस्याः तोये कृतवसतयः व्यपगत शुचः हंगाः त्वां प्रेक्ष्य अपि सन्निकृष्टं मानसं न अध्यास्यन्ति ता कमलरममा ध्यस्ततापां विस्तृतोमि नतों धापिका मत्पुण्यानां सृति इव जानीयाः ।
अर्थ-जिस बावड़ी के जल में निवास करने वाले तथा शोक रहित हंस तुम्हें देखकर भी निकट स्थित मानसरोवर को याद नहीं करेंगे । कमल के पराग से ग्रीमातप को नष्ट करने वाली विस्तृत जल से युक्त, विशाल तरंगों के समूह से व्याप्त और शोभित उस वापिका को मेरे पुष्पों की परम्परा के समान जानो।
अन्यच्चास्मिन्नुपवनधने मद्गृहोपान्तदेशे, स्थावाख्येयं मय कि सुतरां प्रत्ययो थेन ते स्यात् । तस्यास्तीरे विहितांशखर: पेशलरधनीलः, क्रीडाशैलः कानक्रकवलीवेष्टनप्रेक्षणीयः ॥१६॥
अन्यच्चेति । अस्मिल्नेतस्मिन् । उपनपने उपवन निरन्तर मद्गृहोपान्तदेशे मम गृहपार्थप्रदेशे । येन केनचित् । मकि मय्येव मक्कि कुलिने मयि भयकि 1 तव । सुतराम् अत्यर्थम् । प्रत्ययः विश्वमः । स्याद्भवेत् । तत् अन्यच्च अपरमगि चिलम् । आस्येयं भाषणीयम् । स्याद्भवेत् । तस्याः वापिकायाः । तीरे तटे । पेशल: चारुभिः । मोल: रत्नः। विहितशिक्षरः कृतशृङ्गः। इन्द्रनीलमणि मय इत्यर्थः। कारककवलोवेष्टन प्रेक्षणीयः कनककदलीनांवेष्टनेन आवरणेन प्रेक्षणीयः दर्शनीयः मनोहर इत्यर्थः । क्रीडाशलः कृतकगिरिः । अस्तीति शेषः ॥१६॥
अन्धय-अस्मिन् उपक्मघने मद्गृहीपान्तदेशे अन्यत्' च प्राख्येयं स्यात् येन मर्याक ते सुतरां प्रत्ययः स्यात् । तस्याः तीरे पेशल: इन्द्रनीलः विहितशिखरः कनककदलीवेष्टनप्रेक्षणीयः क्रीडार्शलः (अस्ति)।
अर्थ-इस कृत्रिम वृक्ष समूहों से बने मेरे घर के समोप के प्रदेश के विषय में एक दूसरी बात भी कहने योग्य है जिससे अज्ञात मेरे विषय में तुम्हारा अत्यधिक विश्वास होगा। उस बावड़ी के किनारे सुन्दर इन्द्रनील मणियों से बनी हुई चोटियों से सम्पन्न और सुनहलो कदलियों के आवरण से दर्शनीय एक कोड़ा पर्वत है।
रत्याधारो रतिकर इबोत्तुङ्गमूतिविनोलः, शैलो मूले कनकपरिधि मनोऽधानुशासत् ।