________________
प्रथम सर्ग
आलिङ्ग्य आलिष्य । प्राच्यस्थ साथयामिन वेति । सभाजय 'अथ वे आनन्दन सभाजने आपृच्छलम्' इत्यमर: । 'नुदाञ् प्रच्छ' ह्यात्मनेपदम् ॥४५॥
अन्वय- हे भिक्षो ! दिव्यथियं नतु धुलो
र म
कालक्षेपात उपरम । येन अमुत्र दिवे स्ह्यसि यश्च त्वां संरक्षति ( तं ) अम् प्रियसखं तुङ्ग शैलं आलिङ्ग्य आप स्व
अर्थ- हे भिक्षु ! दिव्य लक्ष्मी का भोग करने के लिए स्वर्गलोक को जाने के इच्छुक (तुम) युद्ध के लिए शीघ्र हो तैयार होकर बिलम्ब से विरत होओ अर्थात् विलम्ब मत करो। जिसके द्वारा तुम अगले जन्म में स्वर्ग की अभिलावा करते हो और जो तुम्हारा संरक्षण करता है उस इस प्रियमित्र ऊँचे चित्रकूट नामक पर्वत से गले मिलकर जाने के लिए पूछो या विदा लो ।
८७
भावार्थ - हे पार्श्व ! जिस पर्वत का आश्रय लेकर तुम स्वर्ग में जाने के लिए तपस्या कर रहे हो और जो पर्वत निवास देकर मनुष्यों की भीड़ से उत्पन्न कोलाहल से प्रादुर्भूत मन के क्षोभ से तुम्हारी रक्षा करता है, उसका आलिङ्गन कर स्वर्गगमन की आज्ञा लो |
भूयश्चानुस्मर सिषिषः कार्यसिद्ध्यै प्रयत्य, प्रायेणेष्टा महति विधुरे देवताऽनुस्मृतिनः । सिद्धिक्षेत्रं शरणमथवा गच्छतं रामशैलं, वन्धेः पुंसां रघुपतिपदेलं मेखलासु || ४६ || भूयति । कार्यंसिध्ये संग्रामविजय निष्पत्तये । प्रयत्थ प्रयत्नं कृत्वा । सिविक्षुषः सिद्धा देवताविशेषाः । भूयश्च महुरपि । अनुस्मर अनुचिन्तय । मः अस्माकं । महति विधुरे महाविपदि । देवतानुस्मृतिः मिनेन्द्रस्मरणम् । प्रायेण बाहुल्येन । इष्टा अभिमता । स्यादिति शेषः । अथवा नो चेत् । पुंसां वन्यः । 'बानाकः' इति षष्ठी। सत्पुरुषस्तुत्यैरित्यर्थः । रघुपतिपदे: रामस्य पादन्यासः । कटके 1 'मेखला श्रेणिकटके कटिबन्धनिबन्धने' इति यादवः । अङ्कितम् सिद्धिक्षेत्रं श्रेयः स्थानम् । तं रामशैलम् । राममियं पराभिधानं चित्रकूटम् । शरणं शरण्यम् । गच्छ याहि । संग्रामभीरुश्चेत्तत्पृष्ठतो भवेत्यर्थः ॥४६॥ स्नातो धौताम्बरनिवसनो दिव्यगन्धानुलिप्तः, खग्वी
दन्तच्छदविरचितारक्तताम्बूलरागः ।
खड्गी युद्धे कृतपरिकरः क्षालितागः परागः, काले काले भवति भवतो यस्य संयोगमेत्य ॥ ४७ ॥