Book Title: Padarth Prakash Part 14 Kshullakbhavavali Prakaran Siddhadandika Stava Shreeyonistava Loknalidwatrinshika
Author(s): Hemchandrasuri
Publisher: Sanghavi Ambalal Ratanchand Jain Dharmik Trust

View full book text
Previous | Next

Page 147
________________ ૧ ૨૮ श्रीक्षुल्लकभवावलिप्रकरणम् अवचूरिः - सुगमा ॥ ७ ॥ अथ लवस्य क्षुल्लकभवानाहथोवस्स उ खुड्डागा, अंसेहि समं तु सगगुणा विहिया । पुव्विं व तओ हरिया, एगलवे हुंति खुड्डुभवा ॥ ८ ॥ अवचूरिः - स्तोकस्य क्षुल्लकभवा अंशैः सह सप्तगुणाः कृताः पूर्वमिव हृताः, अत्र पूर्वशब्दः स्तोकविधिसूचकः । यथा स्तोके (३,७७३) मिताङ्केन हृतास्तथाऽत्रापि । कथम् ? तथाहि-स्तोके भवाः (१२१) मिताः सप्तगुणाः कृताः (८४७) मिता जाताः । (२,२१९) मिता अंशाः सप्तगुणाः कृता जाताः (१५,५३३) मिताः । एते (३,७७३) मिताङ्केन हृता लब्धाः (४) । ते (८४७) राशौ क्षिप्यन्ते । एतावता लवे (८५१) भवाः, शेषांशाः (४४१) स्थिताः ॥ ८ ॥ आगताङ्कानाहअडसयमेगावन्ना, नाणीहिँ लवे खुड्डभवा दिट्ठा । अंसाणं तु पमाणं, चउसयमिगचत्तमब्भहिया ॥ ९ ॥ अवचूरिः - उक्तार्था ॥ ९ ॥ मुहूर्त्तक्षुल्लकभवानाह अह सत्तहुत्तरगुणा, विहिया इगलवखुड्डभवअंसा । हरिया पुव्वं व तओ, हुंति इगमुहुत्तखुड्डागा ॥ १० ॥ अवचूरिः - अथ लवक्षुल्लकभवाः सप्तसप्ततिगुणाः कृता अंशा अपि सप्तसप्ततिगुणाः कृता हृताश्चैकमुहूर्त्तक्षुल्लकभवा भवन्ति । कथम् ? इति चेत्, तथाहि-एकलवभवाः (८५१) मिताः सप्तसप्ततिगुणाः कृता जाताः (६५,५२७) मिताः । शेषांशाः (४४१) मिताः सप्तसप्ततिगुणाः कृताः (३३,९५७) मिता जाताः । अथ (३,७७३) मितांशेन हृता लब्धाः

Loading...

Page Navigation
1 ... 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218