Book Title: Padarth Prakash Part 14 Kshullakbhavavali Prakaran Siddhadandika Stava Shreeyonistava Loknalidwatrinshika
Author(s): Hemchandrasuri
Publisher: Sanghavi Ambalal Ratanchand Jain Dharmik Trust

View full book text
Previous | Next

Page 171
________________ ઉપર श्रीसिद्धदण्डिकास्तवः च पूर्वोक्ता राशयः क्षिप्यन्ते । इह चाद्यमङ्कस्थानं सिद्धौ । ततस्तेषु प्रक्षिप्तेषु सत्सु यत्क्रमेण स्यात्, तावन्तस्तावन्तः प्रथमादङ्कस्थापनादारभ्य सिद्धौ सर्वार्थे इत्येवं क्रमेण वेदितव्याः । एवमन्यास्वपि दण्डिकासु भावनीयम् ।। १२ ।। अस्संखकोडिलक्खा, सिद्धा सव्वट्ठगा य तह सिद्धा । एगभवेणं देविंद-वंदिआ दिंतु सिद्धिसुहं ॥ १३ ॥ ॥ इति श्रीदेवेन्द्रसूरिपादप्रणीतः श्रीसिद्धदण्डिकास्तवः समाप्तः॥ टि० (असङ्ख्यकोटिलक्षाः सिद्धाः सर्वार्थगाश्च तथा सिद्धाः । एकभवेन देवेन्द्रवन्दिता ददतु सिद्धिसुखम् ॥ १३ ॥) (सङ्ग्रहगाथाः) चउदसलक्खा सिद्धा, निवईणिक्को अ होइ सव्वढे । इक्किक्कट्ठाणे पुण, पुरिसजुगा हुंतऽसंखिज्जा ॥ १ ॥ पुणरवि चउदसलक्खा सिद्धा, निवईण दोऽवि सव्वढे । दुगठाणेऽवि असंखा, पुरिसजुगा हुंति नायव्वा ॥ २ ॥ जाव य लक्खा चउदस, सिद्धा पन्नास हुंति सव्वढे । पन्नासट्ठाणेऽवि हु, पुरिसजुगा हुंतऽसंखिज्जा ॥ ३ ॥ दो लक्खा सिद्धीए, दो लक्खा नरवईण सव्वद्वे । एवं तिलक्ख चउ पंच जाव लक्खा असंखिज्जा ॥ ४ ॥ ॥ इति सिद्धदण्डिकास्तवस्य सङ्क्षिप्तटिप्पणी समाप्ता ॥

Loading...

Page Navigation
1 ... 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218