________________
ઉપર
श्रीसिद्धदण्डिकास्तवः च पूर्वोक्ता राशयः क्षिप्यन्ते । इह चाद्यमङ्कस्थानं सिद्धौ । ततस्तेषु प्रक्षिप्तेषु सत्सु यत्क्रमेण स्यात्, तावन्तस्तावन्तः प्रथमादङ्कस्थापनादारभ्य सिद्धौ सर्वार्थे इत्येवं क्रमेण वेदितव्याः । एवमन्यास्वपि दण्डिकासु भावनीयम् ।। १२ ।।
अस्संखकोडिलक्खा, सिद्धा सव्वट्ठगा य तह सिद्धा ।
एगभवेणं देविंद-वंदिआ दिंतु सिद्धिसुहं ॥ १३ ॥ ॥ इति श्रीदेवेन्द्रसूरिपादप्रणीतः श्रीसिद्धदण्डिकास्तवः समाप्तः॥
टि० (असङ्ख्यकोटिलक्षाः सिद्धाः सर्वार्थगाश्च तथा सिद्धाः । एकभवेन देवेन्द्रवन्दिता ददतु सिद्धिसुखम् ॥ १३ ॥) (सङ्ग्रहगाथाः) चउदसलक्खा सिद्धा, निवईणिक्को अ होइ सव्वढे । इक्किक्कट्ठाणे पुण, पुरिसजुगा हुंतऽसंखिज्जा ॥ १ ॥ पुणरवि चउदसलक्खा सिद्धा, निवईण दोऽवि सव्वढे । दुगठाणेऽवि असंखा, पुरिसजुगा हुंति नायव्वा ॥ २ ॥ जाव य लक्खा चउदस, सिद्धा पन्नास हुंति सव्वढे । पन्नासट्ठाणेऽवि हु, पुरिसजुगा हुंतऽसंखिज्जा ॥ ३ ॥ दो लक्खा सिद्धीए, दो लक्खा नरवईण सव्वद्वे । एवं तिलक्ख चउ पंच जाव लक्खा असंखिज्जा ॥ ४ ॥
॥ इति सिद्धदण्डिकास्तवस्य सङ्क्षिप्तटिप्पणी समाप्ता ॥