Book Title: Padarth Prakash Part 14 Kshullakbhavavali Prakaran Siddhadandika Stava Shreeyonistava Loknalidwatrinshika
Author(s): Hemchandrasuri
Publisher: Sanghavi Ambalal Ratanchand Jain Dharmik Trust

View full book text
Previous | Next

Page 205
________________ ૧૮૬ श्रीलोकनालिद्वात्रिंशिका (एकरज्ज्वायता एकरज्जुविस्तीर्णायता एकरज्जुप्रमाणविस्तारबाहल्या) चतुर्दशरज्जूच्चा त्रसनाडीः स्यात् । चतुर्भक्तषट्पञ्चाशदेखायाश्चतुर्दशलभ्यत्वात् ॥ ६ ॥ अथ पृथिवीतलात्प्रदेशवृद्ध्या खण्डुकानाहउड्ढे तिरियं चउरो, दुसु छ दुसु अट्ठ दस य इक्किक्के । बारस दोसुं सोलस-दोसुं वीसा य चउसु पुढो ॥७॥ अवचूरिः - ऊर्ध्वलोके श्रेणौ श्रेणौ तिर्यग् द्वयोः स्थानयोश्चत्वारः खण्डुकाः । तदनु द्वयोः स्थानयोः षट् खण्डुकाः । तदन्वेकैकस्मिन् स्थानकेऽष्टौ दश च । पुनर्द्वयोः स्थानयोादश खण्डुकाः । पुनर्द्वयोः स्थानयोः षोडश खण्डुकाः । पुनश्चतुर्पु स्थानेषु पृथक् पृथग् विंशतिः खण्डुकाः स्युः ॥ ७ ॥ अथ प्रदेशहानिमाहपुणरवि सोलस दोसुं, बारस दोसुं च तिसु दस तिसुद्ध। छडुसु दुसु चउ खण्डुअ, सव्वे चउरुत्तरा तिसया ॥८॥ अवचूरिः - पुनरपि द्वयोः स्थानयोः षोडशखण्डुकाः । पुनर्द्वयोः स्थानयोर्द्वादश खण्डुकाः । तदनु त्रिषु स्थानेषु प्रत्येकं दश दश खण्डुकाः । तदनु त्रिषु स्थानेषु प्रत्येकमष्टावष्टौ खण्डुकाः । तदनु द्वयोः स्थानयोः षट् षट् खण्डुकाः । पुनर्द्वयोः स्थानयोश्चत्वारश्चत्वारः खण्डुकाः स्युः । सर्वे खण्डुका यथानुक्रमेण मीलिताः ८।१२।८।१०।२४।३२। ८०।३२।२४।३०।२४।१२।८। सर्वसङ्ख्यया त्रीणी शतानि चतुरुत्तराणि (३०४) स्युः ॥ ८॥ ओअरिय लोअमज्झा, चउचउठाणेसु सत्तपुढवीसु । चउर दस सोल वीसा, चउवीस वीस अडवीसा ॥ ९ ॥

Loading...

Page Navigation
1 ... 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218