Book Title: Padarth Prakash Part 14 Kshullakbhavavali Prakaran Siddhadandika Stava Shreeyonistava Loknalidwatrinshika
Author(s): Hemchandrasuri
Publisher: Sanghavi Ambalal Ratanchand Jain Dharmik Trust
View full book text ________________
૧૩૦
श्रीक्षुल्लकभवावलिप्रकरणम् सम्पूर्णा । एतावतोच्छ्वासे (४,४४७) मिता आवल्यो भवन्ति । परं तेऽशा न हि सन्ति (१,३१५) मिताः । अतः कारणादुच्छ्वासे (४,४४६) मिता आवल्यो भवन्ति, शेषांशाः (२,४५८) मिताः सन्ति, विलोक्यमानांशाः (१,३१५) मिता भवन्ति । एतावता (३,७७३) मितैरंशैरावलिका भवति । कथं ज्ञायते ? इति चेदुच्यते-त्रिसप्तत्यधिकैः सप्तत्रिंशता शतैरंशैरावली भवतीति ज्ञातुं एकोच्छ्वासावल्यः (४,४४६) मुहूर्तोच्छ्वासैः (३,७७३) गुण्यन्ते, जाताः (१,६७,७४,७५८) मिताः । शेषांशाः (२,४५८) मिता मुहूर्तोंच्छासैः (३,७७३) गुणिताः (९२,७४,०३४) मिता जाताः । एषामंशानां (३,७७३) मितैर्भागे दत्ते (२,४५८) मिता आवल्यो भवन्ति । एताः (२,४५८) मिताः (१,६७,७४,७५८) मिते पूर्वराशौ क्षिप्यन्ते । जाता मुहूर्तस्य सम्पूर्णावल्यः (१,६७,७७,२१६) मिताः । अथवैकमुहूर्त्तस्यावलिकाः (१,६७,७७,२१६) मिता एकमुहूर्तोच्छ्वासैः (३,७७३) मितैर्भागे दत्ते लब्धाः (४,४४६) मिताः । शेषांशाः (२,४५८) मिताः स्थिताः । अत्रांशाः (३,७७३) मितैरुच्छ्वासैर्हतत्वात् (३,७७३) रूपा ज्ञेयाः । कोऽर्थः ? (३,७७३) मितभागैरावलिका भवति, तावद्भागान्तर्गता भागा एकोच्छ्वासे (४,४४६) मितावलिकोपरि (२,४५८) मिता ज्ञेयाः ॥ १२ ॥
अथोच्छ्वासे सर्वावलिकाप्रमाणमाहऊसासे चउचत्ता-सयछायाला तहेव सेसंसा । चउवीस (स )यडवन्ना, थोवतया सुत्ति न हि भणिया ॥१३॥
अवचूरिः - एकस्मिन्नुच्छ्वासे (४,४४६) आवलिका भवन्ति, शेषांशाः (२,४५८) मिताः स्थितास्सन्ति । सूत्रगाथायां तु स्तोक तयाल्पतया नोक्ता सेयं सूत्रगाथा ॥ १३ ॥
यदुक्तं सेयं गाथा (तामाह) तदाहइक्को य आणपाणू, चोआलीसं तहेव छायाला । आवलिअपमाणेणं, अणंतनाणीहिँ निद्दिवो ॥ १४ ॥
Loading... Page Navigation 1 ... 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218