Book Title: Padarth Prakash Part 14 Kshullakbhavavali Prakaran Siddhadandika Stava Shreeyonistava Loknalidwatrinshika
Author(s): Hemchandrasuri
Publisher: Sanghavi Ambalal Ratanchand Jain Dharmik Trust
View full book text
________________
श्रीसिद्धदण्डिकास्तवः
भवन्ति । एवं त्रिकत्रिकसङ्ख्यादयोऽपि प्रत्येकमसङ्ख्येयास्तावद्वाच्याः सर्वार्थसिद्धे यावत्पञ्चाशत्पञ्चाशत्सङ्ख्याकाश्चतुर्दश- चतुर्दश- लक्षान्तरिता असङ्ख्येया भवन्ति ।
૧૪૭
अनुलोमसिद्धदण्डिकास्थापना
सिद्धिगताः १४ १४ १४ १४ १४ १४ १४ १४ १४ १४ १४ असङ्ख्येयवाराः सर्वार्थगताः १ २ ३ ४ ५ ६ ७ ८ ९ १० ५० असङ्ख्येयवारा:
ततोऽनन्तरं चतुर्दशलक्षा नृपाः सर्वार्थसिद्धे एकः सिद्धौ, एवं चतुर्दशलक्षान्तरित एकैकः सिद्धौ तावद्वक्तव्यो यावत्तेप्येकैका असङ्ख्येया भवन्ति । ततो भूयोऽपि चतुर्दशलक्षा नृपाः सर्वार्थसिद्धे ततो द्वौ निर्वाणे । एवं चतुर्दश- चतुर्दश- लक्षान्तरितौ द्वौ द्वौ निर्वाणे तावद्वक्तव्यौ, यावत्तेऽपि द्विकद्विकसङ्ख्या असङ्ख्यया भवन्ति । एवं त्रिकत्रिकसङ्ख्यादयोऽपि यावत्पञ्चाशत्सङ्ख्याश्चतुर्दश- चतुर्दश- लक्षान्तरिता: सिद्धौ प्रत्येकमसङ्ख्येया भवन्ति ॥ १ ॥ ॥ २ ॥ ॥ ३ ॥ ॥ ४ ॥
प्रतिलोमसिद्धदण्डिकास्थापना
सर्वार्थगताः १४ १४ १४ १४ १४ १४ १४ १४ १४ १४ १४ असङ्ख्येयवाराः सिद्धिगताः १ २ ३ ४ ५ ६ ७ ८ ९ १० ५० असङ्ख्येयवाराः तो दो लक्खा मुक्खे, दुलक्ख सव्वट्ठि मुक्खि लक्खतिगं । इय इगलक्खुत्तरिआ, जा लक्खअसंख दोसु समा ॥ ५ ॥
टि० ततः परं द्वे लक्षे नृपाणां निर्वाणे, द्वे लक्षे सर्वार्थे । एवं त्रिचतुष्पञ्चषड् यावदुभयत्रापि असङ्ख्येया असङ्ख्येया लक्षा वक्तव्याः
॥ ५ ॥