Book Title: Padarth Prakash Part 14 Kshullakbhavavali Prakaran Siddhadandika Stava Shreeyonistava Loknalidwatrinshika
Author(s): Hemchandrasuri
Publisher: Sanghavi Ambalal Ratanchand Jain Dharmik Trust
View full book text ________________
૧૩૧
श्रीक्षुल्लकभवावलिप्रकरणम्
अवचूरिः - उक्तार्था ॥ १४ ॥ स्तोकावलिकानयनाय युक्तिमाहएगूसासावलिआ, सत्तगुणा विहिय तह य तस्संसा । जाया थोवावलिया, मुहुत्तऊसासअवहरिया ॥ १५ ॥
अवचूरिः - एकोच्छ्वासावलिकाः (४,४४६) रूपाः सप्तगुणा विहिताः कृताः शेषांशा अपि (२,४५८) तथा सप्तगुणाः कृताः स्तोकावलिका भवन्ति । कथम् ? इति चेत्, तथाहि-एकोच्छ्वासावलिकाः (४,४४६) रूपाः सप्तगुणाः क्रियन्ते (३१,१२२) मिता जाताः । शेषांशा अपि (२,४५८) मिताः सप्तगुणाः कृताः (१७,२०६) रूपा जाताः, (३,७७३) मितैर्हता लब्धाः (४), आवलिकानां (३१,१२२) मिते राशौ क्षिप्यन्ते (३१,१२६) मिता जाताः । शेषांशाः (२,११४) मिता अत्र तिष्ठन्ति । एतावता एकस्तोके (३१,१२६) मिता आवलिका भवन्ति । अंशाः पुनः (२,११४) मितास्सन्ति ॥ १५ ॥
उक्तार्थसङ्ग्रहगाथामाहथोवंमि उ आवलिया, इगतीससहस्सइगसयछवीसा । इगवीससया चउदस-अब्भहिया जाण सेसंसा ॥ १६ ॥ अवचूरिः - उक्तार्था । नवरं तुः पुनरर्थे ॥ १६ ॥ अथ लवावलिकामाहअह थोवस्सावलिआ, तह अंसा सगगुणा उ काऊणं । पुव्वं व हरिय नूणं, कायव्वा इगलवावलिया ॥ १७ ॥
अवचूरिः - अथानन्तरं स्तोकस्यावलिकास्तथा स्तोकस्यांशाश्च सप्तगुणाः सप्तगुणाः कृताः पूर्वमिव यथा पूर्वमुच्छ्वासावलिकाः सप्तगुणाः कृताः पश्चादंशाः सप्तगुणाः कृता हृताश्चावलिकाः कृताः, एवमत्रापि प्रथमं
Loading... Page Navigation 1 ... 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218