SearchBrowseAboutContactDonate
Page Preview
Page 150
Loading...
Download File
Download File
Page Text
________________ ૧૩૧ श्रीक्षुल्लकभवावलिप्रकरणम् अवचूरिः - उक्तार्था ॥ १४ ॥ स्तोकावलिकानयनाय युक्तिमाहएगूसासावलिआ, सत्तगुणा विहिय तह य तस्संसा । जाया थोवावलिया, मुहुत्तऊसासअवहरिया ॥ १५ ॥ अवचूरिः - एकोच्छ्वासावलिकाः (४,४४६) रूपाः सप्तगुणा विहिताः कृताः शेषांशा अपि (२,४५८) तथा सप्तगुणाः कृताः स्तोकावलिका भवन्ति । कथम् ? इति चेत्, तथाहि-एकोच्छ्वासावलिकाः (४,४४६) रूपाः सप्तगुणाः क्रियन्ते (३१,१२२) मिता जाताः । शेषांशा अपि (२,४५८) मिताः सप्तगुणाः कृताः (१७,२०६) रूपा जाताः, (३,७७३) मितैर्हता लब्धाः (४), आवलिकानां (३१,१२२) मिते राशौ क्षिप्यन्ते (३१,१२६) मिता जाताः । शेषांशाः (२,११४) मिता अत्र तिष्ठन्ति । एतावता एकस्तोके (३१,१२६) मिता आवलिका भवन्ति । अंशाः पुनः (२,११४) मितास्सन्ति ॥ १५ ॥ उक्तार्थसङ्ग्रहगाथामाहथोवंमि उ आवलिया, इगतीससहस्सइगसयछवीसा । इगवीससया चउदस-अब्भहिया जाण सेसंसा ॥ १६ ॥ अवचूरिः - उक्तार्था । नवरं तुः पुनरर्थे ॥ १६ ॥ अथ लवावलिकामाहअह थोवस्सावलिआ, तह अंसा सगगुणा उ काऊणं । पुव्वं व हरिय नूणं, कायव्वा इगलवावलिया ॥ १७ ॥ अवचूरिः - अथानन्तरं स्तोकस्यावलिकास्तथा स्तोकस्यांशाश्च सप्तगुणाः सप्तगुणाः कृताः पूर्वमिव यथा पूर्वमुच्छ्वासावलिकाः सप्तगुणाः कृताः पश्चादंशाः सप्तगुणाः कृता हृताश्चावलिकाः कृताः, एवमत्रापि प्रथमं
SR No.023385
Book TitlePadarth Prakash Part 14 Kshullakbhavavali Prakaran Siddhadandika Stava Shreeyonistava Loknalidwatrinshika
Original Sutra AuthorN/A
AuthorHemchandrasuri
PublisherSanghavi Ambalal Ratanchand Jain Dharmik Trust
Publication Year
Total Pages218
LanguageGujarati
ClassificationBook_Gujarati
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy