Book Title: Padarth Prakash Part 14 Kshullakbhavavali Prakaran Siddhadandika Stava Shreeyonistava Loknalidwatrinshika
Author(s): Hemchandrasuri
Publisher: Sanghavi Ambalal Ratanchand Jain Dharmik Trust
View full book text ________________
श्री क्षुल्लकभवावलिप्रकरणम्
૧૩૩
अवचूरि: अथवा प्रकारान्तरेण मुहूर्त्तावलिका आनीयन्ते । कथम् ? इति चेत्, तथाहि - मुहूर्त्तक्षुल्लकभवा: (६५,५३६) एकक्षुल्लकभवावलिकाभिः (२५६) मिताभिर्गुणिताः समयोक्ताः सिद्धान्तोदिताः (१,६७,७७,२१६) मिता आवलिकाः समायान्ति ॥ २० ॥
—
उक्तार्थसङ्ग्रहमाह
एगा कोडी सत्तसट्ठिलक्ख, सत्तहुत्तरी सहस्सा य । दो अ सया सोलहिया, आवलियाणं मुहुत्तंमि ॥ २१ ॥ अवचूरि: - उक्तार्था ॥ २१ ॥
दिनावलिकाप्रमाणमाह
ताओ पुण तीसगुणा, पन्नाकोडी अ लक्ख तित्तीसा । सोलसहस्सा चउसय, असीइ अहिआ अहोरत्ते ॥ २२ ॥
अवचूरि : ता मुहूर्त्तावलिका: (१,६७,७७, २१६) मितात्रिशद्गुणिता: (५०,३३,१६,४८०) मिता दिनावलिका जाताः ॥ २२ ॥
स्तोकादिषु निजनिजावलिकानयनाय युक्तिविशेषमाहअहवा जह ऊसासे, अंसेहिँ समं हवंति खुड्डागा । दोसयछप्पन्नेहिं, गुणिया हरिआ य आवलिया ॥ २३ ॥ तह थोवाइसु नेया, नियनियखुड्डागा तहेव सेसंसा । एगभवावलिगुणिया, हरियावि य नियनियावलिया ॥ २४ ॥
अवचूरि : - अथवा एकोच्छ्वासभवा: (१७) मिता: (२५६) गुणा: (४,३५२) तदंशाश्च (१,३९५) मिता: (२५६) गुणाः कृत्वा [ स्तोकावलिका] (उच्छ्वासावलिका) आनीतास्तां युक्तिमुक्त्वा प्रकारान्तरेणाहयथोच्छ्वासभवा अंशाश्च (२५६) गुणाः कृता हृताश्चोच्छ्वासावलिकाः प्रतीताः, एवं स्तोकादिनिजनिजभवाः सप्तसप्तसप्तसप्ततिगुणाः (२५६
Loading... Page Navigation 1 ... 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218