Book Title: Ogh Niryukti
Author(s): Bhadrabahuswami, Gyansagarsuri,
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
श्रीमती ओपनियुक्तिः ४०२॥
| मध्यमे जघन्यपलानां संख्या कालभेदेन ।
गिम्हासु हुति चउरो, पंच य हेमंति छच्च वासासु ।
एए खलु मज्झिमया, एत्तो उ जहण्णओ वुच्छं ॥१०३६॥ | ग्रीष्मे चत्वारि मध्यमानि-मनाक जीर्णानि, हेमन्ते पञ्च, वर्षासु षट्, एतानि मध्यमानि ॥१.३६॥ जघन्यान्याह
गिम्हासु पंच पडला. छप्पुण हेमंति सत्त वासासु ।
तिविहंमि कालछेए, पायावरणा भवे पडला ॥१०३७॥ ग्रीष्मे पञ्च जघन्यानि-जीर्णप्रायाणि गृह्यन्ते, षट् हेमन्ते, वर्षासु सप्त पटलानि, एवं त्रिविधेऽपि कालच्छेदेकालपर्यन्ते पात्राऽऽवरणानि पटलान्यन्यानि चान्यानि गृह्यन्ते ॥१०३७॥ एषामेव .माणमाह
अइढाइज्जा हत्था, दीहा छत्तीस अंगुले रुद्दा ।
वितियं पडिग्गहाओ, ससरीराओ य णिप्फणं ॥१०३८॥ अद्धतृतीयहस्तदीर्घाणि भवन्ति पत्रिंशदगुलानि रुन्दानि-विस्तीर्णानि भवन्ति, द्वितीयमे प्रमाणं पात्राच्छादनेन शरीरस्कन्धाच्छादनेन च निष्पन्नम् , एतदुक्तं भवति-मिक्षाटनकाले स्कन्धः पत्रं वा च्छाद्यते यावता तत्प्रमाण पटलानाम् ॥१०३८॥
१. मध्यमानि न प्रधानानि नाऽप्यप्रधानानि, IKI
॥४०२॥
Jain Education
For Privale & Personal use only
law.jainelibrary.org

Page Navigation
1 ... 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494