Book Title: Ogh Niryukti
Author(s): Bhadrabahuswami, Gyansagarsuri,
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
श्रीमती घनियुक्तिः ||४१३॥
यत् पुनः कल्पादिरूपकरणं स्वप्रमाणादीपदूनमधिकं वा लभ्येत तदुभयमपि - ओधौपग्रहिकौ, यदिवा तदेव हीनमधिकं वा लब्धं सत् यथाकृतं अल्पपरिकर्म यल्लभ्यते, तस्य सन्धना न क्रियते हीनस्य, नाऽपि छेदोऽधिकस्य क्रियते ॥ १०६५ ॥
दंड लट्ठिया चेव, चम्मe चम्मकोer |
चम्मच्छेदण पट्टवि, चिलिमिली धारए गुरु ॥ १०६६॥
अयमपर औपग्रहिको भवति साधोः साधोर्दण्डो विदण्डश्च भवति, यष्टिश्च, 'चेव' ग्रहणाद्वियष्टिश्व, अयं सर्वेषामेव पृथक पृथक, अयं गुरोरेव - चर्मकृतिछवाडिया, चर्मकाशो - नखहरण्यादिस्थानं, चर्मच्छेदनकं - वर्धपट्टिकाऽथवा पिप्पलकादिः, 'पट्टे'त्ति योगपट्टः, चिलिमिली || १०६६ ||
Jain Education International
जं चण्ण एवमादी, तवसंजमसाहगं जइजणस्स । ओहाइरेगगहियं, ओवग्गहियं वियाणाहि ॥ १०६७॥ ओघोपधेरतिरिक्त' गृहीतमौपग्रहिकं विजानीहि || १०६७ || यष्ट्यादिस्वरूपमाह - लट्ठी आयपमाणा, विलट्ठि चउरंगुलेण परिहीणा । दंडी बाहुपमाणो, विडओ कक्खमेत्तो उ ॥ १०६८॥
5 यच्चान्यद्वस्तु एवमादि उपानहार्दि, तपःसंयमयोः साधकं, यतिजनस्येति द्रोणीयवृत्तिस्थोऽश अत्रोद्धृतः तात्पर्यावबोधाय सिं० ॥
For Private & Personal Use Only
यष्टथादिस्वरूपम्
॥४१३॥
www.jainelibrary.org

Page Navigation
1 ... 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494