Book Title: Ogh Niryukti
Author(s): Bhadrabahuswami, Gyansagarsuri,
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
श्रीमती पिनियुक्तिः ॥४२४॥
एकान्तनिश्चयाऽङ्गीकारे चरणादि
नाशः।
किमन्येन ?, उच्यते
णिच्छयमवलंबता, णिच्छयओ णिच्छयं अयाणंता ।
णासंति चरणकरणं, वाहिरकरणालसा केइ ॥१०९९॥ निश्चयनयमवलम्बमाना निश्चयतः-परमार्थतो निश्चयमजानानाः सन्तश्चरणकरणं नाशयन्ति, बाह्य करणाऽलसाः केचिदेवमङ्गीकुर्वन्ति, यदुत-परिणाम एव प्रधानः-न तु बाह्यक्रिया, एतच्च नागीकर्तव्यं, यतः परिणाम एव बाह्यक्रियारहितः शुद्धो न भवति, ततो निश्चयव्यवहारमतमुभयरूपमेवाङ्गीकार्यम् । उक्तमुपधिद्वारम् ॥१०९९॥ आयतनद्वारसम्बन्धमाह
एवमिणं उवगरणं, धारेमाणो विहीसुपरिसुद्धं ।
हवति गुणाणायतणं, अविहि असुध्धे अणाययणं ॥११००॥ एवमुक्तन्यायेनोपकरणं धारयन् विधिना गुणानामायतनं स्थानं भवति, अविधिना अशुद्धमुपकरणं धारयन्ननायतनं स एव साधुर्भवति ॥११००।। अधुना आयतनस्य पर्यायशब्दानाह
सावज्जमणायतणं, असोहिठाणं कुसीलसंसग्गी ।
एगट्ठा होति पदा, एते विवरीय आययणा ॥११०१॥ १. ० बाह्यकरणाऽलसा-बाह्य-पैयावृत्त्यादिकरण (तत्र अलसाः-प्रयत्नरहिताः) ok)
आयतनद्वारम्।
॥४२४||
Jain Educationa
lore
For Privale & Personal use only
W
aiteibrary on

Page Navigation
1 ... 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494