Book Title: Ogh Niryukti
Author(s): Bhadrabahuswami, Gyansagarsuri,
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
श्रीमती
बालवदालोचना कर्तव्या।
धनियुक्तिः ॥४३५॥
सहसा अप्रतर्कितमेव, अज्ञानेन, भीतेन, परप्ररितेन, व्यसनेन, आतङ्केन, मढेन, रागद्वषेर्वा यत्किञ्चिदकार्यं कृतम् ॥११३७॥ ततः
जं किंचि कयमकज्जं, ण हु तं लभा पुणो समायरि ।
तस्स पडिक्कमियव्वं, ण हु तं हियएण वोढव्वं ॥११३८॥ यत्किश्चित् कृतमकार्य नैव पुनः समाचरितुं 'लब्भ'त्ति उपलभ्यते तथा तस्य प्रतिक्रान्तव्यं, न तु तदकार्य हृदि २वोढव्यम् ॥११३८॥
जह वालो जंपंतो, कज्जमकज्ज व उज्जुयं भणइ । तं तह आलोएज्जा, मायामय विप्पमुक्को उ ॥११३९॥ स्पष्टा । तस्स य पायच्छित्तं, जं मग्गविऊ गुरू उवइसति ।
तं तह आयरियव्वं, अणवत्थपसंगभीएण ॥११४०॥ तस्य साधोर्यत्प्रायश्चित्तं गुरखो मार्गविदो ददति तत्तथैवाऽऽचरितव्यं साधुनानवस्थाप्रसङ्ग भीतेन ॥११४०॥ १. . यथा तथा • । २. सर्वमालोचयितव्यमित्यर्थः सिं०। ३. आलोचयितव्यं कथमित्याह ।। ४. अनवस्था यद्यकार्यकारणात् प्रायश्चित्तं न दीयते-न क्रियते ततोऽन्योऽपि पा निःशङ्कः स्यादित्यनवस्था ki
॥४३५॥
Jain Education International
For Privale & Personal Use Only
www.jainelibrary.org.

Page Navigation
1 ... 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494