Book Title: Ogh Niryukti
Author(s): Bhadrabahuswami, Gyansagarsuri,
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
प्रशस्तिः
॥
श्रीमती नियुक्तिः 1४३९॥
श्रीशालिवाहनशाके १३७० प्रभवसंवत्सरे । फाल्गुन शुदि ११ गुरौ ताजनपुरे पुस्तकमलेखि ॥ शुभं भवतु श्रीसंघस्य ॥ श्रीरस्तु ॥
' संज्ञकप्रतिप्रान्तस्थिता प्रशस्ति :
संवत् १५३० वर्षे माधसुदि १४ भौमे श्री डुंगरपुरनगरे राउलश्रीसोमदासविजयराज्ये धीरालिखितं ।
शुभं भवतु ॥३॥ कल्याण भूयात् ॥छ॥ • छ।। '5' संज्ञकप्रतिप्रान्तस्थिता प्रशरितः
इति श्रोद्रोणाचार्यवृत्त्यनुसारेणैर्दयुगीनसुविहितशिरोऽलंकरणकोटीरकरणिभट्टारकप्रभुभीज्ञानसागरसूरिपादविरचिता
श्रीओधनियुक्त्यिवचूर्णिः समाप्ता ॥२॥ श्रीमत्तपोगणनभोगण भास्कराभ-श्रीदेवसुन्दरगुरूत्तमपादुकानाम् । शिष्यैर्जिनागमसुधाम्बुधिलीनचित्तः, श्रीज्ञानसागरगुरूत्तमनामधेयैः ॥१॥ (वसंततिलका) निधिवहिमनु १४३९ मितेऽन्देऽ-वचूर्णिरेषा कृतोपनियुक्तेः । स्वप कृतिकृते तद्-विवृतरुपरि स्फुटा जयतात् ॥२॥ (आर्या) छ॥ ॥छ॥ ॥श्री।। ।। ग्रंथाग्रं ३३०. ।। ।। शुभं भवतु ।। कल्याणमस्तु ।।छ।। म. जीवालिखितमिदं ॥छ।।
॥४३९॥
Jan Education n
ational
For Private & Personal Use Only

Page Navigation
1 ... 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494