Book Title: Ogh Niryukti
Author(s): Bhadrabahuswami, Gyansagarsuri,
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
पत्र
| पत्र
मूल
परिशिष्ट-२
श्रीमती गोपनियुक्तिः ।
॥४६८॥
३४९
३७५
+घङ्घशाला
३७७
३५१
३५३ ३६५
अर्थ पश्चिमकाले संलेखनाकाले आत्मक्षमा
आत्महिता आतङ्कः
ज्वरादिः +संलिहनकल्पः पात्र साफ करवानी रीत विवेचकः
परिष्ठापकः ओभासित प्रार्थित
पन्थाः साही'त्ति गृहपङ्क्तेरग्रभागः
[खडकी परिणत्ति अनशनिनः अधिकासिकाभूमयः संज्ञावेगेन पीडितः
यत्र सुखेनैव गन्तु शक्नोति ता भूमयः
३८२ ३८७ ३८७
संसर्पगाः खेदज्ञः 'वडारो'ति
ओघोपधिः उपग्रहापधिः
अर्थ दीर्घोऽनाथमण्डपः [विस्तीर्णशाला पिपीलिकादयः गीतार्थः वष्टक:-विभागःइत्यर्थः नित्यमेव या गृह्यते कारणे आपन्ने संयमार्थ या गृह्यते पात्रपरिकरः ज्येष्ठाषाढमासौ न परकीयं याचितं, कतिपयदिनस्थायि, अपि तु स्वकीय पात्र
विहः
३६९
३८८
३७१ ३७३
पात्रनिर्योगः उत्कृष्टतृण्मासौ स्थावर
॥४६८॥
Jain Education inale
For Privale & Personal use only
www.jainelibrary.org

Page Navigation
1 ... 484 485 486 487 488 489 490 491 492 493 494