Book Title: Ogh Niryukti
Author(s): Bhadrabahuswami, Gyansagarsuri,
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
श्रीमती निर्युक्तिः ॥४३६॥
Jain Education
onal
वितं सत्यं व विसं व, दुप्पउत्तो व कुणइ वेयालो । जंत व दुप्पउत्तं, सप्पो व पमाइणो कुद्धो ॥। ११४१॥ न तत्करोति दुःखं शस्त्रं विषं दुःप्रयुक्तो - दुःसाधितो वेताल:, प्रमादिनः पुरुषस्य ॥११४१ ॥
जं कुइ भावसल्लं, अणुद्धियं उत्तमट्टकालंमि । दुल्लभवोहीयत्तं, अनंतसंसारियत्तं च ॥ ११४२॥ अनशनकाले दुर्लभबोधित्वमनन्त' संसारित्वञ्च ॥११४२॥
यन्त्रं वा दुःप्रयुक्त, सर्पो क्रुद्धः
तो उद्धरंति गाव - रहिता मूलं पुणभवलयाणं । मिच्छादंसण सल्लं, मायासल्लं णियाणं च ॥ ११४३॥ एवमालोच्य गारवरहिता २ मुनय उत्पाटयन्ति मूलं पुनर्भवलतानाम् ||११४३॥ ततःउद्धरियसव्वसल्लो, आलोइयणिदिओ गुरुसगासे ।
होइ अतिरेगलहुओ, ओहरियभरोव्व भारवही ॥११४४॥
१. ० वं चातः सर्वमालोचयितव्यम् k। २० मुनय उद्धरन्त्युत्पाटयन्ति ।
For Private & Personal Use Only
गारवरहिताऽऽलोचना कार्या ।
॥४३६॥
ww.jainelibrary.org

Page Navigation
1 ... 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494