Book Title: Ogh Niryukti
Author(s): Bhadrabahuswami, Gyansagarsuri, 
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 449
________________ श्रीमती निर्युक्तिः ४३१॥ सेवा यदुविहा, मूलगुणे चेव उत्तरगुणे य । मूलगुणे छट्टाणा, उत्तरगुणि होइ तिगमाई ॥ ११२४॥ प्रतिसेवना द्विधा, मूलगुणे उत्तरगुणे च, मूलगुणे षट्स्थाना, उत्तरगुणा त्रिकादिका - उद्गमोत्पादनैषणा रूपा, आदिग्रहणात्स मितयो भावना तपो द्विविधमित्येवमादीनि गृह्यन्ते ॥ ११२४|| मूलगुणानाह - हिंसालियचोरिके, मेहुणपरिग्गहे य णिभित्ते । इय छट्टाणा मूले, उग्गमदोसा य इयरंमि ॥११२५ ॥ उद्गमदोषादिका इतरोत्तरगुणप्रतिसेवना, आदिशब्दादुत्पादनैषणादयो गृह्यन्ते ॥ ११२५ ।। पडिसेवणा मइलणा, भंगो य विराहणा य खलणा य । उवघाओ य असोही, सवलीकरणं च एगट्ठा ॥ ११२६॥ प्रतिसेवा, मलिनता, भङ्गः, विराधना, उपघातः, अशोधिः, शबलीकरणं चेत्येकार्थिकाः शब्दाः । उक्तं प्रतिसेवनाद्वारम् ॥ ११२६|| आलोचनाद्वारसंबन्धमाह - Jain Education International छट्टाणा तिगठाणा, एगतरे दोसु वावि छलिएणं । कोयव्वा उ विसोही सुद्धा दुक्खक्खट्टाए ॥ ११२७॥ For Private & Personal Use Only प्रतिसेवना द्वारम् । ॥४३१॥ www.jainelibrary.org

Loading...

Page Navigation
1 ... 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494