Book Title: Ogh Niryukti
Author(s): Bhadrabahuswami, Gyansagarsuri, 
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 450
________________ श्रीमती घनिर्युक्तिः ॥४३२॥ Jain Education donal पट्स्थाने प्राणातिपातादिके, उद्गमादिके च त्रिके, अनयोरेकतरे द्वयोर्वा छलितेन - स्खलितेन वा साधुना विशुद्धिः कार्या, निःकलङ्का दुःखक्षयार्थम् ॥ ११२७॥ सा च विशुद्धिरालोचनापूर्विका भवति, इति कृत्वाऽऽलोचनामाह - आलोयणा उदुविहा, मूलगुणे चेव उत्तरगुणे य । एक्का चउकण्णा, दुवग्ग सिद्धावसाणा य ॥ ११२८॥ द्विविधाऽप्येकैकाऽऽलोचना चतुःकर्णा भवति, द्वयोरपि साधुसाध्वीवर्गयोरेकैकस्य, प्रथमैक आचार्य:द्वितीय आलोचकः साधुः, एवं साधुवर्गे, एका प्रवर्त्तिनी द्वितीयाऽऽलोचयित्री, एवं साध्वीवर्गे, १ अथवा द्वयोश्व साधुसाध्वीवर्गयोर्मिलितयोरष्टकर्णा, कथम् ?, आचार्य आत्मद्वितीयः प्रवर्तिनी चात्मद्वितीयाऽऽलोचयति । षट्कर्णा वा कथं ? वृद्वाचार्यस्यैकस्याऽपि साध्वीद्विकमालोचयति । आचार्य गीतार्थाद्यभावे सिद्धसाक्ष्याऽऽलोचना ग्राह्या ॥ ११२८ ॥ आलोयणा वियडणा; सोही सम्भावदायणा चेव । णिदण गरिह विउट्टण, सल्लुद्धरणंति एगट्ठा ॥ ११२९॥ १ • अथवा मूलगुणे उत्तरगुणे च चतुष्कर्णा • k २. ० सामान्यसाध्वी वा यद्यालोचयति षट्कर्णा • iki For Private & Personal Use Only आलोचना द्वारम् । ॥ ४३२ ॥ www.jaintelibrary.org

Loading...

Page Navigation
1 ... 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494