Book Title: Ogh Niryukti
Author(s): Bhadrabahuswami, Gyansagarsuri,
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
श्रीमती ओपनियुक्तिः ."१२२॥
हिंसकादिस्वरूपम् ।
यश्च जीवः प्रयोग मनोवाकायकर्ममिहिसार्थ युनक्ति, यश्चान्यभावेन, एतदुक्तं भवति-लक्ष्यविन्धनार्थ बाणं क्षिप्तं यावताऽन्यस्य मृगादेर्लग्नं, तस्यानन्तरोक्तानरान् महान् विशेषः । 'अम' अमनस्को-मनोरहितः संमूर्च्छज इत्यर्थः, स च प्रयोगं कायादिकं प्रयुङ्क्तेन विशेषो महानुक्तः ॥१०९३॥ एतदेवाह
हिंसत्थं जुजतो, सुमहं दोसो अणंतरं इयरो।
अमणो य अप्पदोसो, जोगणिमित्तं च विण्णेओ ॥१०९४॥ हिंसार्थ प्रयोग युङ्क्ते २सुमहान् दोपो भवति, इतरश्वाऽन्यभावेन यो युङ्क्ते तस्याऽनन्तरो दोषोऽल्पतर इत्यर्थः । अमनस्कस्याल्पतरतमदोषो भवति, अतो योगनिमित्तं योगकारणः कर्मबन्धो विज्ञेयः ॥१०९४॥
रत्तो वा दुवो वा, मूढो वा जं पउंजइ पओगं ।
हिंसा वि तत्थ जायड, तम्हा सो हिंसओ होड ॥१०९५॥ रक्तः-ओहाराद्यर्थ सिंहादिः, द्विष्टः-सर्पादिः, मृदो वैदिकादिः, प्रयोग कायादि प्रयुक्ते, तत्र हिंसाऽपि भवति । अपिशब्दादनृतादि च, ५तस्मान्स हिंसको भवति ॥१०९५।।
१ काण्डं ।। २. स महान् ।। ३. ० स्याल्पतमदोषो ० ।। ४. योगकारणिकः ।ki ५ ० तस्मात्स हिंसको यो रक्तादिभावयुक्तः ॥१०९५॥ ki
॥४२२॥
Jain Education in
For Privale & Personal use only
All jainelibrary.org

Page Navigation
1 ... 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494